________________
ত
”
१०
११
भगवई सुत्त
अत्थि णं भंते ! णेरइयाणं तत्थगयाणं एवं पण्णायए, तं जहा - समयाइ वा, आवलिया इ वा जाव उस्सप्पिणी इ वा, ओसप्पिणी इ वा ?
गोयमा ! णो इणट्ठे समट्ठे ।
से केणट्ठेणं भंते ! एवं वुच्चइ- णेरइयाणं तत्थगयाणं णो पण्णायए, तं जहा- समया इ वा जाव ओसप्पिणी इ वा?
गोयमा ! इहं तेसिं माणं, इहं तेसिं पमाणं, इहं तेसिं एवं पण्णायए, तं जहा- समया इवा जाव ओसप्पिणी इ वा; से तेणट्ठेणं गोयमा ! एवं वुच्चइ- णेरइयाणं जाव उस्सप्पिणी इ वा । एवं जाव पंचिंदियतिरिक्खजोणियाणं ।
अत्थि णं भंते ! मणुस्साणं इहगयाणं एवं पण्णायए, तं जहा- समया इ वा जाव उस्सप्पिणी इ वा ? गोयमा ! हंता, अत्थि ।
सेकेणणं भंते ! एवं ? गोयमा ! इहं तेसिं माणं, इहं तेसिं पमाणं, इहं चेव तेसिं एवं पण्णायए, तं जहा- समया इ वा जाव ओसप्पिणी इ वा । से तेणद्वेणं गोयमा ! एवं । वाणमंतर जोइस वेमाणियाणं जहा णेरइयाणं ।
तेणं कालेणं तेणं समएणं पासावच्चिज्जा थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वयासी- से णूणं भंते ! अंसेखेज्जे लोए अणंता राइंदिया उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा; विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा; परित्ता राइंदिया उप्पज्जिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा; विगच्छिंसु वा विगच्छंति वा विगच्छिस्संति वा?
हंता अज्जो ! असंखेज्जे लोए अणंता राइंदिया, उप्पज्जिंसु वा जाव विगच्छिस्संति वा।
से केणद्वेणं भंते ! जाव विगच्छिस्संति वा ?
सेणूणं भे अज्जो ! पासेणं अरहया पुरिसादाणिएणं सासए लोए बुइए, अणाइए, अणवदग्गे, परित्ते पुरिवुडे; हेट्ठा विच्छिण्णे, मज्झे संखित्ते, उप्पिं विसाले; अहे पलियंकसंठिए, मज्झे वरवइरविग्गहिए, उद्धमुइंगाकारसंठिए; तेसिं च णं सासयंसि लोगंसि अणाइयंसि अणवदग्गंसि, परित्तंसि परिवुडंसि, हेट्ठा विच्छि- ण्णंसि, मज्झे संखित्तंसि, उप्पिं विसालंसि; अहे पलियंकसंठियंसि, मज्झे वरवइर- विग्गहियंसि, उप्पिं उद्धमुइंगाकारसंठियंसि अणंता जीवघणा उप्पज्जित्ता, उप्पज्जित्ता णिलीयंति, परित्ता जीवघणा उप्पज्जित्ता-उप्पज्जित्ता णिलीयंति; से भूए उप्पण्णे विगए परिणए; अजीवेहिं लोक्कड़ पलोक्कइ; जे लोक्कड़ से लोए? हंता भगवं! से तेणद्वेणं अज्जो ! एवं वुच्चइ- असंखेज्जे लोए जाव तं चेव । तप्पभिदं च णं ते पासावच्चिज्जा थेरा भगवंतो समणं भगवं महावीरं पच्चभिजाणंति 'सव्वण्णू सव्वदरिसी' ।
तणं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासीइच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंच महव्वयाई, सपडिक्कमणं धम्मं उवसंपज्जित्ता णं विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं ।
125