________________
सुयगडांग सूत्र - बीओ सुयखंधो सारूवियकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरक्खायं- णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा- मच्छाणं जाव सुसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए तहेव जाव ततो एगदेसेणं ओयमाहारेंति अणुपुव्वेणं वुड्ढा पलिपाग- मणुपवण्णा तओ कायाओ अभिणिव्वद्रमाणा अंडं वेगया जणयंति. पोयं वेगया जणयंति. से अंडे उभिज्जमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति णपुसगं वेगया जणयंति, ते जीवा डहरा समाणा माउसिणेहमाहारेंति, अणुपुव्वेणं वुड्ढा वणस्सइकायं तस थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव आहारेंति, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा णाणावण्णा जाव मक्खायं। अहावरं पुरक्खायं- णाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तं जहा- एगखुराणं दुखुराणं गंडीपयाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए जाव मेहणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउटुंति, ते जीवा माउओयं पिउसुक्कं एवं जहा मणुस्साणं जाव इत्थिं वेगया जणयंति, पुरिसं वेगया जणयंति, णपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, अणुपुव्वेण वुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव आहारेति । अवरे वि य णं तेसिं णाणाविहाणं चउप्पयथलचरपंचिंदिय तिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा णाणावण्णा जाव मक्खायं ।
अहावरं पुरक्खायं-णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख-जोणियाणं, तं जहा- अहीणं अयगराणं आसालियाणं, महोरगाणं । तेसिं च णं अहाबीएणं, अहावगासेणं इत्थीए पुरिसस्स जाव एत्थ णं मेहणे एवं तं चेव, णाणत्तं- अंडं वेगया जणयंति, पोयं वेगया जणयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगया जणयंति, पुरिसं पि णपुंसगं पि वेगया जणयंति, ते जीवा डहरा समाणा वाउकायमाहारेंति अणुपुव्वेणं वुड्ढा वणस्सइकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं उरपरिसप्प-थलयरपंचिंदिय तिरिक्खजोणियाणं अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खायं ।
अहावरं पुरक्खायं- णाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तं जहा- गोहाणं णउलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खाराणं घरकोडलियाणं विस्संभराणं मसगाणं मंगुसाणं पयलाइयाणं बिरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूवियकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं भुयपरिसप्प- पंचिंदियथलयरतिरिक्खाणं तं चेव जाव गोहाणं जाव जोहाणं चाउप्पाइयाणं सरीरा णाणावण्णा जाव मक्खायं ।
अहावरं परक्खायं-णाणाविहाणं खहयरपंचिंदियतिरिक्खजोणियाणं, तं जहा- चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं । तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए
81