________________
सुयगडांग सूत्र - बीओ सुयखंधो से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेण वि से अणुपविट्ठस्स असणं वा पाणं खाइमं वा साइमं वा णो दवावेत्ता भवइ; जे इमे भवंतिवोण्णमंता भारक्कंता अलसगा वसलगा किवणगा समणगा ते इणमेव जीवितं धिज्जीवियं संपडिबहेंति, णाडं ते पारलोइयस्स अस्स किंचि वि सिलिस्संति, ते दक्खंति ते सोयंति ते जूरंति ते तिप्पति ते पितॄति ते परितप्पति ते दुक्खण-सोयण-जूरण-तिप्पण-पिट्टण-परितप्पणवह- बंधणपरिकिलेसाओ अपडि-विरया भवंति; ते महया आरंभसमारंभेण विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तं जहा- अण्णं अण्णकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, सपव्वावरं च णं ण्हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा पहाए कंठेमालाकडे आविद्धमणिसुवण्णे कप्पिय-मालामउली पडिबद्धसरीरे वग्घारियसोणिसुत्तग- मल्ल-दामकलावे अहयवत्थपरिहिए चंदणोक्खित्तगायसरीरे महइ महालियाए कूडागारसालाए महइमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे, सव्वराइएणं जोइणा झियायमाणेणं महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइय- रवेणं उरालाई माणुस्सागाइं भोगभोगाइं भुंजमाणे विहरइ । तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुढेंति, भण देवाणुप्पिया ! किं करेमो ? किं आहारेमो ? किं उवणेमो ? किं उवट्ठावेमो ! किं भे हिय इच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे देवजीवणिज्जे खलु अयं पुरिसे ! अण्णे वि य णं उवजीवंति। तमेव पासित्ता आरिया वयंतिअभिक्कंतकूरकम्मे खलु अयं पुरिसे अइधूएअइआयरक्खे दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहिए यावि भविसस्इ। इच्चेयस्स ठाणस्स उठ्ठिया वेगे अभिगिज्झंति, अणुट्ठिया वेगे अभिगिज्झंति, अभिझंझाउरा अभिगिज्झंति । एस ठाणे अणारिए अकेवले अप्पडिपुण्णे अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अणिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू । एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए | अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ- इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा- आरिया वेगे, अणारिया वेगे, उच्चागोया वेगे, णीयागोया वेगे, कायमंता वेगे, हस्समंता वेगे, सुवण्णा वेगे, दुवण्णा वेगे, सुरूवा वेगे, दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाणि भवंति, एसो आलावगो तहा णेयव्वो जहा पोंडरीए जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडे त्ति बेमि | एस ठाणे आरिए केवले जाव सव्व- दुक्खप्पहीणमग्गे एगंतसम्मे साहू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ।