________________
आचारांग सूत्र - बीओ सुयखंधो
४० सिया से परो अंकंसि वा पलियंकंसि वा तुयट्टावेत्ता हारं वा अद्धहारं वा उरत्थं वा गेवेयं वा मउडं वा
पालंबं वा सुवण्णसुत्तं वा आविंधेज्ज वा पिणिधेज्ज वा, णो तं साइए णो तं णियमे । सिया से परो आरामंसि वा उज्जाणंसि वा णीहरित्ता वा पविसेत्ता वा पायाई आमज्जेज्ज वा,
पमज्जेज्ज वा णो तं साइए णो तं णियमे । एवं हेट्ठिमो गमो पायादि भाणियव्वो | ४२ सिया से परो सुद्धेणं वा वइबलेणं तेइच्छं आउट्टे, सिया से परो असुद्धणं वइबलेणं तेइच्छं आउट्टे, सिया से परो गिलाणस्स सचित्ताणि कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु वा
तेइच्छं आउद्देज्जा, णो तं साइए णो तं णियमे । कड़वेयणा कट्ट वेयणा पाण-भूय-जीव-सत्ता वेयणं वेदेति । एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । जं सव्वढेहिं सहिए समिए सया जए, सेयमिणं मण्णेज्जासि | त्ति बेमि |
४३ /
| तेरसमं अज्झयणं समत्तं॥
चउद्दसमं अज्झयणं
अण्णुणकिरिया-सत्तिक्कयं ९ से भिक्खू वा भिक्खुणी वा अण्णमण्णकिरियं अज्झत्थियं संसेइयं णो तं साइए णो तं णियमे ।
से अण्णमण्णं पायाई आमज्जेज्ज वा पमज्जेज्ज वा, णो तं साइए णो तं णियमे, सेसं तं चेव ।
३ एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । जं सव्वटेहिं समिए सहिए सया
जएज्जासि। त्ति बेमि |
॥ चउद्दसमं अज्झयणं समत्तं॥
पनरसम अज्झयणं
भावणा १ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि होत्था-हत्थुत्तराहिं चुए चइत्ता
गब्भं वक्कंते । हत्थुत्तराहिं गब्भाओ गब्भं साहरिए । हत्थुत्तराहिं जाए । हत्थुत्तराहिं सव्वाओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाघाए णिरावरणे अणंते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे | साइणा भगवं परिणिव्वुए | समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइकंताएसुसमाए समाए वीइकंताए, सुसमदुसमाए समाए वीइकंताए, दुसमसुसमाए समाए बहुवीइकंताए, पण्हत्तरीए वासेहिं मासेहिं य अद्धणवमेहिं सेसेहिं, जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं असाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं, महाविजय-सिद्धत्थ-पुप्फुत्तर- पवरपुंडरीय