________________
विषयः
विषयः
षष्ठः सर्गः
...........
वानरकथा अङ्गारकारककथा नूपुरपण्डिताकथा. विद्युन्मालिकथा. शङ्खधमककथा . शैलेयवानरकथा
.................
...........
तृतीयः सर्गः
श्रीयशोभद्रादिसूरिवराणां वृत्तान्तः ............... अन्निकापुत्रचरित्रम् ...... पाटलिपुत्रवृत्तान्त: ... नन्दस्य राज्याभिषेक:
सप्तमः सर्गः कल्पकवृत्तान्तः .....
अष्टमः सर्गः शकटालमन्त्रिणः श्रीस्थूलभद्रस्य च वृत्तान्तः .... चाणक्य-चन्द्रगुप्तयोवृत्तान्तः ..
नवमः सर्गः अशोकश्री-कुणाल-सम्प्रतीनां वृत्तान्तः .......
.................
दशमः सर्गः
स्थविराकथा.. जात्याश्वकथा ........... ग्रामकूटसुतकथा सोल्लककथा.... मासाहसपक्षिकथा. मित्रत्रयकथा .. नागश्रीकथा.
................. ललिताङ्गकथा ...... ....................
चतुर्थः सर्गः सुधर्मस्वामिगणधरस्य चम्पायामागमनम् .. कूणिकनृपस्य वन्दनार्थं गमनम् जम्बूस्वामिनः केवलज्ञानं निर्वाणं च ..........
पञ्चमः सर्गः श्रीशय्यंभवसूरिवृत्तान्तः
स्थूलभद्र-धनदेवयोवृत्तान्तः .........
एकादशः सर्गः आर्यमहागिर्यार्यसुहस्तिनोर्वृत्तान्तः अवन्तिसुकुमालवृत्तान्त: .....
द्वादशः सर्गः धनगिरिवृत्तान्तः ... वज्रस्वामिवृत्तान्त: ....
.......