________________
12
विषयः दधिपर्णस्य विदर्भाप्राप्तिश्च .. दवदन्त्याः सुस्वप्नदर्शनं भीमेन तत्फलकथनं च......... दवदन्त्याऽभिज्ञानेन ज्ञातस्य नलस्य पूर्वरूपधारणं सङ्गमश्च............... भीमेन धनदेवादीनां सत्करणं, श्रीकेशरदेववृत्तान्तः, नलेन कूबरं द्यूते पराजित्य राज्यादानम् ............ नल-दवदन्त्योव्रतग्रहणं, नलस्य कुबेरत्वं दवदन्त्याः कनकवतीत्वं, कुबेरस्य कथामुपसृत्याऽन्तर्धानं, वसुदेवेन कनकवतीपरिणयनश्च ....... १००
चतुर्थः सर्गः वसुदेवस्य पद्मश्रीप्रभृतिकन्यापरिणयनम् ...... वसुदेवेन रोहिणीपरिणयः, तस्य समुद्रविजयादीनामग्रतो युद्धे प्राकटयं च..........
............१०२ रोहिण्या वसुदेववरणकारणकथनं, वसुदेवेन बालचन्द्रापरिणयनं, वसुदेवस्य शौर्यपुरप्राप्तिः.
..................... १०४
पञ्चमः सर्गः गङ्गदत्तस्य जन्ममात्रा तत्तिरस्कारश्च ............................................ १०६ ललित-गङ्गदत्तयोस्तन्मातुश्च पूर्वभववृत्तान्तो, ललितादीनां देवत्वं च .. १०६ बलरामजन्म, नारदजन्मकथा, वसुदेव-देवकीविवाहवृत्तान्तश्च ............. १०७ मुनेर्देवकीसप्तगर्भान्मृत्युं ज्ञात्वा कंसस्य वसुदेवाद्देवकीसप्तगर्भयाचनम्... देवेन देवकी-सुलसयोः षगर्भपरिवर्तनम् .......... कृष्णजन्मवृत्तान्तः, वसुदेवेन कृष्णस्य नन्दगृहे नयनं, तत्पुत्रीमादाय कंसस्य समर्पणं, कंसेन च च्छिन्ननासापुटां कृत्वा देवक्यै तत्कन्यासमर्पणं च... ........... देवक्या गोपूजाच्छलेन नित्यं कृष्णावलोकनम् ..
विषयः कृष्णसन्निहितदेवताभि: कृष्णं जिघांस्वोः शकुनि-पूतनयोर्वध: ......... ११२ कृष्णसन्निहितदेवतया यमलार्जुनाभ्यां सूर्पकपुत्रवधः कृष्णस्य दामोदरेति नामकरणं च वसुदेवेन रामस्य कृष्णरक्षार्थ नन्द-यशोदयोरर्पणं, कृष्णस्य गोपीभिः क्रीडनम् ..................
.......................११४ कंसस्य नैमित्तिकेन तद्धन्तुः परिचयकथनं, कृष्णेनाऽरिष्टवृषभादिवधः ... ११६ कृष्णेन चापारोपणमनाधृष्टिना तत्स्वकृतत्वेनोपवर्णनमनाधृष्टेः कंसभयात् पलाय्य स्वपुरगमनं च...
.............. ११७ कंसस्य चापोत्सवच्छलेन नपाह्वानं, रामेण कृष्णस्य च स्वपित्रादिकथनं, कृष्णेन कालियसपनाथनं, द्वयोर्धात्रोर्मथुराप्राप्तिश्च ... ......................... ११८ राम-कृष्णाभ्यां पद्योत्तर-चम्पकगजी हत्वाऽक्षवाटागमनं, राम-कृष्णाभ्यां मुष्टिक-चाणूरवधः ..... कंसवधो, वसुदेवादिना समा जीवयशसो राजगृहगमनम्, उग्रसेनस्य मथुराराज्ये स्थापनं, कृष्णेन सत्यभामापरिणयश्च..... .................... १२१ जीवयशसा कंसवधं श्रुत्वा जरासन्धेन दूतप्रेषणेन राम-कृष्णार्पणादेशदानं, समुद्रविजयादिभिस्तदूततिरस्करणं च ......... १२३ समुद्रविजयादिना निवासेच्छया पश्चिमाब्धितटमुद्दिश्य प्रस्थानं, विन्ध्यप्राप्तिश्च. जरासन्धेन यादवाननु कालप्रेषणं, देवताच्छलितस्य कालस्य वह्निप्रवेशः ........ चारणर्षीणां नेम्यादीनां भावितीर्थकरत्वादिकथनं, सत्यभामायाः पुत्रद्वयोत्पत्तिः, कृष्णस्याऽष्टमतपोविधानं शक्राज्ञया..... कुबेरेण द्वारकानगरीनिर्माण, कृष्णादीनां यथोचितं यथास्वं वस्त्रादिदानं, कृष्णादीनां पुरीप्रवेशः, कुबेरेण रत्नादिवर्षणं च.......... १२६