________________
१५२
पुरुष-गद्यात्मकसारोद्धारः
रामं स्मरन्ती सीता नम्रमुखी तस्थौ । रावणश्च कामार्त्तस्तस्याः पादयोः पपात । सीता च परपुरुषस्पर्शभीता पादावपसारयत् । निस्त्रप! परस्त्रीलम्पट ! शीघ्रमेव तव मृत्युर्भवितेति रावणमाचुक्रोश च । तदानीं च समन्ताद् रावणस्य सारणादयो मन्त्रिणः सामन्तादयश्च संमुखाः समागतवन्तः । रावणश्च सोत्साहं महोत्सवां लङ्कापुरीमागमत् । सीता च यावद् राम-लक्ष्मणकुशलं न प्राप्नोमि तावद् न भोक्ष्ये इत्यभिग्रहं गृहीतवती । ततो रावणो लङ्कापूर्वदिशि स्थिते देवरमणोद्याने रक्ताशोकतरुतले त्रिजटयाऽऽरक्षकैश्चाऽऽवृतां जानकीं मुक्त्वा प्रमुदितः स्वं धाम जगाम ॥ ५ ॥
इति सीताहरणवर्णनात्मकः पञ्चमः सर्गः ॥५॥