________________
14
विषयः रामादीनां वनमालापितृगृहगमनं अतिवीर्येण रामादीनां युद्धे लक्ष्मणेनाऽतिवीर्यपराजयोऽतिवीर्यस्य प्रव्रज्या च.. वनमालया लक्ष्मणस्य शपथग्रहणम् ................ जितपद्मया सह लक्ष्मणस्य विवाहः ... वंशशैलपर्वते मुनिद्वयस्य कैवल्योत्पत्तिः ....... उपसर्गकारणे कुलभूषणमुनिकथितो निजवृत्तान्तः, जटायुवृत्तान्तस्तत्सम्बन्धे च स्कन्दकमुनिवृत्तान्तः . लक्ष्मणेन शम्बूकवधः.... चन्द्रणखाया राम-लक्ष्मणयोविवाहप्रार्थनं, ताभ्यां कृतो निषेधश्च ........ तया खरादिभ्यः पुत्रवधकथनं, तेषां च युद्धार्थमागमनम् ............... सिंहनादकरणेन रावणेन सीतापहरणम् ............. सीताविलापश्रवणेनाऽऽगतस्य रत्नजटिनो विद्यानाशनम् ... ................ रावणेन सीताप्रार्थनम् ..
षष्ठः सर्गः रामस्य लक्ष्मणेन पुनः प्रेषणम् ......... लक्ष्मणकृतस्विशिरसो वधः .... रामस्य मूर्छनम् ............... विराधसेवकैः सीताशोधनं निष्फलता च............ साहसगतिना प्रतारणीविद्यासाधनं, सुग्रीवरूपं धृत्वा तदन्तःपुरप्रवेशनं च. सत्य-विटसुग्रीवयोर्युद्धम् . साहसगते: वधः ............... चन्द्रणखाविलापो, रावणदत्तमाश्वासनं च.... मन्दोदर्याः सीताकृतस्तिरस्कारः .......... रावणप्रतिबोधने विभीषणस्य नैष्फल्यम् ...... सग्रीवस्य रत्नजरिद्वारा सीताशुद्धिः... साभिज्ञानदानं हनूमतो लङ्काप्रेषणम्....
विषयः हनूमता महेन्द्रपुरि मातामह-मातुलाभ्यां युद्धं जयश्च ................... हनूमता लङ्काप्राकारभञ्जनम्..... सीतापार्श्वे गत्वा रामागुलीयकपातनम् ...... हनूमता सीतायै रामसन्देशकथनम्.... हनूमता कृतं देवरमणोद्यानभञ्जनम् ......... इन्द्रजिता हनूमतो बन्धनम् ....... हनूमता रावणमुकुटभजनं लङ्काभजनं च..
सप्तमः सर्गः रामादीनां लङ्काविजयाय प्रयाणम्
............ विभीषणेन सीतामोक्षाय रावणस्य बोधनं, क्रुद्धेन च रावणेन तस्य निर्वासनम् ... विभीषणस्य रामशरणगमनम् ..... राम-रावणसैन्ययोयुद्धम् ......... रावणस्य रणप्रवेशः .. सुग्रीव-भामण्डलयोर्बन्धनम् ............. राम-लक्ष्मणाभ्यां महालोचनदेवस्मरणम् सुग्रीव-भामण्डलयो गपाशतो मोचनम् रावण-विभीषणयोर्युद्धम् . इन्द्रजित्-कुम्भकर्णयोर्बन्धनम् ..... रावणेन सह रामस्य युद्ध रावणस्य च लङ्कागमनम् .. लक्ष्मणस्य प्रतिजागरणोपायस्य चिन्तनम् विद्याधरोक्तो विशल्यास्नपनोदकसेचनरूपो लक्ष्मणत्राणोपायः .... विशल्यास्पर्शेन लक्ष्मणदेहतः शक्तिनिर्गमनम् ... बन्धुवर्गविमोचनार्थ रावणेन दूतप्रेषणम् . रावणस्य बहुरूपाविद्यासाधनम् ..... अङ्गदकृतोपसर्गेऽपि रावणस्य निश्चलत्वम् ....... सीताया अनशनाभिग्रहणम् ........
..............
..........