________________
द्वितीयं पर्व-प्रथमः सर्गः साधूंश्चाऽपि ददर्श । ततो भक्तिपुलकिताङ्गो नृप उपेत्याऽरिन्दमाचार्य ववन्दे । सूरिरपि मुखवस्त्रिकामुपमुखं विन्यस्य धर्मलाभाशिषं ददौ । ततो विनयसङ्कचितगात्रो नृपः कृताञ्जलिरुपविश्यैकाग्रचितः सूरेर्देशनां शुश्राव। तया च धर्मदेशनया राज्ञो वैराग्यमवर्धत । सूरिं वन्दित्वा च स कृताञ्जलिः सविनयमुवाच- "दुःखमनुभवन्नपि नरो न संसाराद् विरज्यते, ततो भगवतः संसारवैराग्यं कथं जातम् ? तत्राऽवश्यं केनाऽप्यालम्बनेन भवितव्यम्" ।
ततः सूरिरुवाच -"संसारे धीमतां सर्वमेव वैराग्यहेतुः, तथाऽपि कस्याऽपि कश्चन विशेषतो वैराग्यहेतुर्जायते । अहं गृहवासकाले पुरा दिग्विजयार्थं चतुरङ्गसेनासमेतश्चलन् मार्गे नानाविधद्रुमलतासनार्थ पल्लवकुसुमादिसमृद्धं मनोहरमुद्यानमद्राक्षम् । चिराद् दिग्विजयं कृत्वा निवर्तमानः पुनरपि सेनया सह तस्योद्यानस्य समीपं समागमम्। वाहनादुत्तीर्य च कौतुकात् तस्योद्यानस्याऽन्तः प्रविश्य पुरतोऽन्यादृशमेव दष्ट्वाऽचिन्तयम् -"किमहं भ्रान्त्याऽन्यत्राऽऽगमं, किं वा किमपीन्द्रजालमीदृशम् ? यतोऽत्र न तादृश्यः पत्रलताः, किन्तु प्रचण्ड आतपः । नाऽप्यत्र पुष्प-फलसमृद्धिः, किन्तु कण्टकादि-काकाद्यजगरादिबाहुल्यम् । तन्मन्ये, यथाऽयमारामोऽन्यादृशो जातस्तथैव संसारस्थितिः । संसारेऽपि हि योऽतिसुन्दरः, स एव रोगादिग्रस्त: कङ्काल इव भवति । य एव हि वाग्मी स एव कालवशाद् मूकायते। तथा वेगाद् गमनसमर्थो वातादिपरिगतः पङ्गर्जायते । बलवद्वाहुः कुण्ठितकरो भवति । दूरदर्शनसमर्थोऽन्धो जायते । तदेवमत्र भवे प्राणिनां शरीरं क्षणादेवाऽन्यथा जायते" । इत्येवं चिन्तयतो मम संसारवैराग्यं प्रबलं जातम् । ततोऽहं महामुनिसकाशाद् निर्वाणप्रदं व्रतमग्रहीषम्"।
ततो नृपः सूरि प्रणम्य भक्त्या पुनः पप्रच्छ-"निःस्पृहा भवन्तोऽस्मादृशां पुण्यैरेव पृथिवीं विहरन्ते । इह विषमे संसारेऽन्धकूपे
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गौरिव तृणलोभेन वैषयिकसुखलोभेन जनः पतति । तांत्रातुं च भगवान् धर्मदेशनां विधत्ते । अत्र पुत्रादि सर्वमेवाऽसारम् । केवलं गुरुवच एव सारम् । ततो मम सम्पदा पुत्रादिभिर्वा न प्रयोजनम् । प्रसद्य मे भवाब्धितरणनावं दीक्षां देहि । यावच्चाऽहं कुमारं राज्ये निवेश्याऽऽगच्छामि, तावद् भवद्भिः कृपयाऽत्र निवसनीयम्" । तत: सूरिरप्युवाच-"राजन् ! तवेयमुत्तमाऽभिलाषा, पूर्वजन्मसंस्कारात् पुराऽपि प्रबुद्ध एव भवान् । मम देशना तु तत्र निमित्तमात्रम् । त्वादृशैहि गृहीता दीक्षा तीर्थकृल्लक्ष्मीमपि फलति । वयं भव्योपकारायैव विहरामः । अतस्त्वदुपचिकीर्षयाऽत्रैव स्थास्यामः" ।
ततो नृपः सूरि प्रणम्योत्थाय गृहं गत्वा सिंहासन उपविश्य मन्त्रिण: समाहूयाऽब्रवीत्-"कुलपरम्परातोऽत्राऽहं राजा, भवन्तश्च मन्त्रिणः । भवन्मन्त्रबलेनैव मया पृथिवी साधिता, मम बाहुबलं तु तत्र निमित्तमात्रम्। पुराऽपि मम राज्यभारं भवन्त एव दधुः । अहं तु दिवानिशं भोगासक्त एवाऽभवम् । किन्त्वद्य मयाऽयं प्रमादोऽनन्तभवमूलं गुरुकृपया ज्ञातः । अस्माभिरज्ञानादात्मनैवाऽऽत्मा वञ्चितः । इयत्कालमदान्तैरिन्द्रियैर्वाजिभिरिवोत्पथं नीतः । दुर्बुद्ध्या च दुष्परिणामा विषयसेवा कृता । दिग्विजययात्रायां च बहुशो निरपराधा भूपतयोऽसहिष्णुना मया हताः । राजनीतौ च कियन्मिथ्या समाचरिता । आजन्म चाऽन्यराज्यमपहरताऽदत्तादानमेव कृतम् । अब्रह्म-परिग्रहाश्च मोहाद् भृशमनुष्ठिताः । ततोऽद्य गुरुसन्निधौ वैराग्यात् प्राणातिपातादिपञ्चकाद् विरतिं ग्रहीष्ये । कुमारे च वयस्थे राज्यभारमारोपयिष्यामि । भवद्भिश्च मयीव कुमारेऽपि भक्तिमद्भिर्भवितव्यम्" ।
तच्छ्रुत्वा मन्त्रिणोऽप्यूचुः- "स्वामिन् ! आसन्नमोक्षाणामेवैवंविधा बुद्धिर्जायते । युष्माकं पूर्वजा अपि पृथिवीं साधयित्वाऽन्ते