________________
तृतीयं पर्व-सप्तमः सर्गः
११३ करणमचारित्रगुणाख्यानं चारित्रदूषणम्, अन्यस्थानां कषायनोकषायाणामुदीरणं चैते सामान्येनाऽऽस्रवाः ।
नरकायुषः पञ्चेन्द्रियप्राणिवधो, बह्वारम्भ-परिग्रहौ, निरनुग्रहता, मांसभोजनं, स्थिरवैरता, रौद्रध्यानं, मिथ्यात्वा-ऽनन्तानुबन्धिकषायते, कृष्ण-नील-कापोतलेश्या, अनृतभाषणं, परद्रव्यापहरणं, मैथुनसेवनमवशेन्द्रियता चाऽऽस्रवाः । तिर्यगायुषश्चोन्मार्गदेशना, मार्गप्रणाशो, गूढचित्तताऽऽर्तध्यानं, सशल्यत्वं माया, आरम्भ-परिग्रहौ, सातिचारे शीलव्रते, नील-कापोत-लेश्यताऽप्रत्याख्यानकषायाश्चाऽऽस्रवाः । मानुषायुषश्चाऽल्पपरिग्रहा-ऽऽरम्भौ, सहजमार्दवा-ऽऽर्जवे, कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता, प्रत्याख्यानकषायत्वं, मध्यमपरिणामः, संविभागविधायिता, देवतागुरुपूजनं, पूर्वालाप-प्रियालापौ, सुखप्रज्ञापनीयता, लोकयात्रासु माध्यस्थ्यं चाऽऽस्रवाः । देवायुषश्च सरागसंयमो, देशसंयमोऽकामनिर्जरा, कल्याणमित्रसम्पर्को, धर्मश्रवणशीलता, पात्रदानं, तपः, श्रद्धा, रत्नत्रयाविराधना, मृत्युकाले पद्मपीत-लेश्यापरिणामो, बालतपो-ऽग्निजलादिसाधनोल्लम्बनान्यव्यक्तसामायिकता चाऽऽस्रवाः ।
अशुभनाम्नश्च मनो-वाक्-कायवक्रता, परविप्रतारणं, मायाप्रयोगो, मिथ्यात्वं, पैशुन्यं, चलचित्तता, सुवर्णादिप्रतिच्छन्दकरणं, कूटसाक्षिता, वर्णाद्यन्यथापादनान्यङ्गादिच्यावनानि, यन्त्र-पञ्जरकर्म, कूटमान-तुलाकर्म, परनिन्दा-ऽऽत्मप्रशंसनं, हिंसा-ऽनृत-स्तेया-ऽब्रह्म-महारम्भपरिग्रहाः, परुषा-ऽसभ्यवचनं, शुचिवेषादिना मदो, मौखर्या-ऽऽक्रोशौ, सौभाग्योपघातः, कार्मणक्रिया, परकौतूहलोत्पादः, परहास-विडम्बने, वेश्यादीनामलङ्कारदानं, दावाग्निदीपनं, देवादिव्याजाद् गन्धादिचौर्य, तीव्रकषायता, चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमाविनाशनमगारादिक्रिया चाऽऽस्रवाः । शुभनाम्नश्च पूर्वोक्ता अन्यथारूपास्तथा संसारभीरुता, प्रमादहानं, सद्भावार्पणं, क्षान्त्यादयो, धार्मिकाणां दर्शने सम्भ्रमः,
११४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वागतक्रिया चाऽऽस्रवाः । तीर्थकृन्नाम्नश्चाऽर्हत्-सिद्ध-गुरु-स्थविरबहुश्रुत-गच्छ-श्रुतज्ञान-तपस्विषु भक्तिरावश्यके व्रत-शीलेषु चाऽप्रमादो, विनीतता, ज्ञानाभ्यासस्तपस्त्यागौ, ध्यानं, प्रभावना, सङ्घ समाधिजननं, साधुषु वैयावृत्त्यमपूर्वज्ञानग्रहणं, दर्शनविशुद्धिश्चाऽऽस्रवाः । तत्राऽऽद्यन्ततीर्थनाथानामेते विंशतिरास्रवाः, अन्येषां च जिनेश्वराणामेको द्वौ त्रयः सर्वे वा स्पृष्टाः।
नीचैर्गोत्रस्य परनिन्दा-ऽवज्ञोपहासाः, सद्गुणलोपन, सदसद्दोषकथनमात्मप्रशंसा, सदसद्गुणशंसनं, सदोषाच्छादनं, जात्यादिभिर्मदश्चाऽऽस्रवाः । उच्चैर्गोत्रस्य च पूर्वोक्ता एवाऽन्यथारूपा विगतगर्वता, वाक्-काय-चित्तैविनयश्चाऽऽस्त्रवाः । अन्तरायकर्मणश्च दान-लाभवीर्य-भोगोपभोगेषु सव्याजा-ऽव्याजविघ्न आस्रवाः । तादृशास्रवजन्माऽयमपारो भवसागरः प्रव्रज्यायानपात्रेण तरणीयः"।
प्रभोरेवं देशनया च प्रबुद्धाः सहस्रशः प्राव्रजन् । प्रभोश्च वराहाद्या अष्टाशीतिर्गणभृतोऽभवन् । तत्र प्रभोर्देशनान्ते वराहो गणभृद् देशनां ददौ । तदन्ते च सुरादयः प्रभुं प्रणम्य स्वस्वस्थानं ययुः।
तत्तीर्थे च समुत्पन्ने श्वेताङ्गः कूर्मवाहनो मातुलिङ्गा-ऽक्षसूत्रिणी दक्षिणी बाहू वामौ च नकुल-कुन्तधारिणौ धारयन्नजितो यक्षः, गौराङ्गी वृषवाहना वरदा-ऽक्षसूत्रिणौ दक्षिणौ बाहू वामौ च कलशाऽङ्कुशिनौ दधाना सुतारादेवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । प्रभुश्च सपरिवारो भव्यान् बोधयन् महीं विजहार ।
केवलादारभ्याऽष्टाविंशत्यङ्ग्या चतुर्मास्या चोनं पूर्वलक्षं यावद् विहरमाणस्य च प्रभोः परीवारे साधुद्विलक्षी, साध्वीनां विंशतिसहस्रयुग्लक्षम्, अवधिज्ञानिनां सचतुःशता अष्टौ सहस्राः, पूविणां सार्ध सहस्रं, मनःपर्ययिणां केवलिनां च पञ्चसप्ततिशती, जातवैक्रियलब्धीनां त्रयोदश सहस्राणि, वादलब्धिमतां षट् सहस्राणि, श्रावकाणां सैकोनत्रिंशत्सहस्रा द्विलक्षी, श्राविकाणां द्वासप्ततिसहस्रयुक् चतुर्लक्षी चाऽभवन्।