________________
पञ्चमः सर्गः
श्रीसुपार्श्वनाथचरित्रम् ममत्वच्छेदनिपुणः सुपार्श्वः पार्श्ववर्तिनाम् । पृथ्वीप्रतिष्ठनेत्राब्ज-बोधको बोधकोऽस्तु वः ॥१॥
अथ धातकीखण्डद्वीपस्य प्राग्विदेहेषु रमणीये विजये क्षेमपुर्या पुर्यां वीतरागभक्तो धर्मपरायणो दीना-ऽनाथपालको नन्दिषेणो नाम नृपो बभूव । स च कियता कालेन भवोद्विग्नोऽरिदमनाचार्यमुपगम्य दीक्षामादाय व्रतं पालयन् कैश्चित् स्थानकैस्तीर्थकृन्नामकर्मोपार्ष्याऽनशनं विधाय मृत्वा षष्ठे ग्रैवेयके महर्द्धिरमरोऽभवत् ।
इतश्च जम्बूद्वीपस्य भरतक्षेत्रे काशिदेशमण्डनभूतायां वाराणस्यां पर्या पराक्रमी प्रतिष्ठो नाम न्यायनिष्ठो नृपो बभूव । तस्य च रूपशीलगुणादिसमन्विता सर्वाङ्गसुन्दरी पृथ्वीनाम्नी महिषी बभूव । तस्याश्च कुक्षौ नन्दिषणजीवः स्वमष्टाविंशतिसागरोपममायुः पूरयित्वा ग्रैवेयकाच्च्युत्वा भाद्रकृष्णाष्टम्यां विशाखास्थे चन्द्रेऽवातरत् । पृथ्वीदेवी च सुखसुप्ता निशाशेषे चतुर्दश महास्वप्नान् दृष्टवती । तथा स्वमेकफणे पञ्चफणे नवफणेऽपि च नागतल्पे सुप्तां ददर्श । पूर्णे च समये ज्येष्ठशुक्लद्वादश्यां विशाखास्थे चन्द्रे स्वर्णवर्णं स्वस्तिकाङ्क सुतमसूत । ततः षट्पञ्चाशद् दिक्कुमार्यः समुपेत्य सूतिकर्म विदधुः। शक्रश्च समुपेत्य प्रभुं समादाय मेरावतिपाण्डुकम्बलायां शिलायां सर्वैरिन्द्रैः सह स्नात्रादि यथाविधि विधाय विलिप्य वस्त्रादिभिः पूजयित्वा भक्त्या स्तुत्वा च ततः प्रभुमादाय समेत्य ८ शिष.भा-२
१०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृथ्वीदेव्याः पार्श्वे यथास्थिति मुमोच । नृपश्च महोत्सवपुरस्सरं गर्भस्थेऽस्मिन् जननी सुपार्वाऽभूदिति तस्य सुपार्श्व इति नामाऽकरोत् । ततः प्रभुः शक्रसङ्क्रमितागुष्ठसुधां पिबन् वर्धमानो बालक्रीडया शैशवमतीत्य सर्वलक्षणलक्षितो धनु:शतद्वयोत्तुङ्गो यौवनं प्रपद्य पित्रोरुपरोधाद् नृपपुत्री: परिणीय भोग्यं कर्म क्षपयितुं ताभिर्यथासुखमरंस्त ।
* ** ततो लोकान्तिकैर्देवस्तीर्थं प्रवर्तयेति प्रार्थितः स्वयंबुद्धो भगवान् दीक्षाग्रहणोत्सुको वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेको मनोहरां शिबिकामारुह्य सुरा-ऽसुरादिभिरन्वीयमानः सहस्राम्रवणं जगाम । भूषणादिकं मुक्त्वा शक्रन्यस्तं देवदूष्यं स्कन्धे बिभ्राणो ज्येष्ठशुक्लत्रयोदश्यां विशाखास्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रवव्राज । तदानीमेव च प्रभोस्तुर्य ज्ञानमुत्पेदे । नारकाणामपि च क्षणं सुखमजायत । द्वितीयेऽह्नि च पाटलीखण्डनगरे महेन्द्रनृपगृहे परमान्नेन पारणं चक्रे । देवाश्च वसुधारादि दिव्यपञ्चकं विदधुः । महेन्द्रनृपश्च प्रभुपादस्थाने रत्नपीठं व्यधात् । ततः प्रभुः परीषहान् सहमानो मौनी विविधाः प्रतिमाः कुर्वन् ध्यानमास्थितश्छद्मस्थो नव मासान् महीं विजहार ।
ततः सहस्राम्रवणमेत्य शिरीषमूले षष्ठेन प्रतिमाधरोऽस्थात् । द्वितीयशुक्लध्यानान्ते च घातिकर्मसु क्षीणेषु फाल्गुनकृष्णषष्ठयां विशाखास्थे चन्द्रे सुपार्श्वस्वामिनोऽमलकेवलमुत्पेदे । तत: सुरैः समेत्य कृते समवसरणे प्राग्द्वारा प्रविश्य चैत्यप्रदक्षिणां कृत्वा 'तीर्थाय नम' इति वदन् प्राङ्मुख: सिंहासनमलङ्कृतवान् । पृथ्वीदेव्या स्वप्ने दृष्टं महोरगं च शक्रोऽपरं छत्रमिव प्रभोर्मूनि विचक्रे ।