________________
तृतीयं पर्व - प्रथमः सर्गः
७७
एवं निश्चित्य स नृपो द्वारपालेन विमलकीर्ति नाम सुतमाजूहवत् । ततः स कुमारो भक्त्या नत्वा बद्धाञ्जलिरवदत्-"प्रसीद, महताऽपि निदेशेन मामनुगृहाण । असौ बाल इति शङ्कां मा कृथाः । युष्माकं यत् किञ्चन शल्यायते, तत् सर्वमहमुत्खनामि" । ततो राजोवाच" वत्स ! एको भववास एव ममाऽनिशं शल्यायते, तद्धराभारमुद्धर, यथाऽऽत्तदीक्षोऽहं भववासं त्यजामि । ततस्तथाऽस्त्विति तेनोक्ते नृपः स्वपाणिना तमादाय सराज्याभिषेकमहोत्सवं राज्ये निदधे । राजाऽपि च विमलकीर्तिना कृतदीक्षाभिषेकोऽधिरुह्य शिबिकां स्वयंप्रभं नाम सूरिमुपेत्य सर्वसावद्यप्रत्याख्यानपुरस्सरं प्राव्राजीत् । तथा विधिवत् परिव्रज्यां प्रतिपाल्याऽऽयुः क्षपयित्वा विहितानशनो मृत्वाऽऽनतं कल्पं प्रापत् ।
इतश्च जम्बूद्वीपेऽपाग्भरतार्धे श्रावस्त्यां नगर्यामिक्ष्वाकुवंशे यथार्थनामा जितारिर्नृपो बभूव । तस्य च रूपसम्पदाऽनुरूपा सेनादेवी महिषी बभूव । तया च सह स इतरपुरुषार्थाबाधया रोहिण्या चन्द्र इव यथासुखमरंस्त । तदानीं विपुलवाहनजीवो निजमायुः पूरयित्वाऽऽनताच्च्युत्वा फाल्गुनस्य सिताष्टम्यां मृगशिरः स्थिते चन्द्रे सेनादेवीकुक्षाववातरत् । तदानीं च क्षणं नारकाणामपि सुखं त्रैलोक्ये महानुद्योतश्चाऽभवत् । रात्रिशेषे शयानया सेनादेव्या च मुखे प्रविशन्तश्चतुर्दशमहास्वप्ना ददृशिरे । ततः प्रबुद्धया देव्या तदाऽख्य नृप" स्त्रैलोक्यवन्द्यस्ते पुत्रो नूनं भविते - "त्याख्यत् ।
इन्द्राश्चाऽऽसनकम्पेन ज्ञात्वोपेत्य च सेनादेवीं नमस्कृत्य 'स्वामिनि ! एतस्यामवसर्पिण्यां तृतीयस्तीर्थकरस्तव पुत्रो भविष्यती 'ति स्वप्नार्थमाहुः । सा च तेन मुदिता जाग्रत्येव निशाशेषमनैषीत् । अरणिरग्निमिव च महासारं गर्भं बभार । ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च मार्गशुक्लचतुर्दश्यां मृगशिरःस्थे चन्द्रे प्राची
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः सूर्यमिवाऽश्वलाञ्छनं सुतं सुखं सुषुवे । तदानीं च सर्वत्र सुखमुद्योतश्चाऽभवत् । ग्रहाः स्वोच्चं स्थानं ययुः । दिशः प्रसेदुः वायुः सुखं ववौ, गन्धाम्बुवृष्टिरभवत् दिवि दुन्दुभिर्दध्वान ।
७८
अथाऽधोलोकतो भोगङ्कराद्या अष्टौ दिक्कुमारिका, ऊर्ध्वलोक्श्च मेघङ्कराद्या अष्टौ, प्राग्रुचकाच्च नन्दोत्तरादयोऽष्टौ अपाग्रुचकात् समहारादयोऽष्टौ प्रत्यग्रुचकादिलादयोऽष्टौ उदग्रुचकादलम्बुसाद्या अष्टौ विदिचकतश्चित्राद्याश्चतस्रः, रुचकमध्यतश्च रूपाद्याश्चतस्त्रश्च दिक्कुमार्यो यथाक्रमं समेत्य नालच्छेदादिनोपचर्य प्रथमतीर्थकरवत्सूतिगृहेऽर्हन्तं तन्मातरं च शय्यायामवस्थाप्य मङ्गलानि गायन्त्योऽवतस्थिरे ।
शक्रश्चाऽऽसनकम्पतो ज्ञात्वा विहितयथोचितोपचार: पालकं विमानमधिरुह्य नन्दीश्वरेण तीर्थकृगृहमाययौ । अवस्वापनिकादिविधिपूर्वकं स्वामिनं गृहीत्वा मेरुमागत्याऽतिपाण्डुकम्बलायां शिलायामाभियोगिकैः सामग्र्यां समानीतायां प्रथमतीर्थकरवद् यथाविधि यथोचितमागतैरन्यैश्चेन्द्रादिभिः सह स्वामिनः स्नात्रं विधाय सोऽस्तवीत् । यथाविधि स्वामिनं वस्त्रा - ऽलङ्कारादिभूषितं सेनादेव्याः पार्श्वे मुक्त्वाऽवस्वापनिकादि संहृत्य यथापूर्वं प्रभो रक्षाघोषणादि कृत्वा धात्रीकर्मार्थं पञ्चाऽप्सरसो धात्रीः समादिश्य नन्दीश्वरमुपेत्य शाश्वत्प्रतिमाष्टाह्निकोत्सवं विधाय सर्वैः सह निजं स्थानं जगाम ।
प्रातश्च जितारिणा पुत्रत्वमापन्नस्याऽर्हतो जन्मोत्सवश्चक्रे । तस्मिन् गर्भस्थे सर्वत्र शमभवदिति तस्य प्रभोः 'शम्भवः' 'सम्भव'श्चेति नाम चक्रे । प्रभुश्च पञ्चभिर्धात्रीभिर्लाल्यमानः, पित्रा पाल्यमानो बालक्रीडया परिजनान् प्रमोदं कुर्वन् चन्द्रमाः प्रदोषमिव शैशवमलङ्घयत् । चतुर्धन्वशतोत्तुङ्गः, स्वर्णवर्णो, निसर्गसर्वाङ्गसुभगः, शरदा पार्वणचन्द्रवद् यौवनेनाऽधिकं शोभमानः पित्रोराज्ञया समहोत्सवं