________________
द्वितीय पर्व-षष्ठः सर्गः
७१ कवचहरे महीं निधाय समये परिव्रज्यां गृह्णीयाः" । तच्छ्रुत्वा भगीरथो गुर्वाज्ञाभङ्गभिया मौन्यस्थात् । सगरश्च तं भगीरथं सिंहासने समुपवेश्य परया मुदा राज्येऽभ्यषिञ्चत् ।
तदानीमुद्यानपालका अभ्येत्य चक्रिणे बाह्योद्याने समवसृतमजितप्रभुं शशंसुः । तदा पौत्रराज्याभिषेकेणाऽजितस्वाम्यागमनेन च चक्रिणो यथोत्तरं हर्षोत्कर्षोऽजनि । स चोत्थाय जगत्पति नत्वा शक्रस्तवैर्वन्दित्वा स्वाम्यागमनशंसिभ्योऽर्धत्रयोदशसुवर्णकोटीर्ददौ । सामन्तादिपरिवृतश्चक्री भगीरथेन समं समवसरणमागत्योत्तरद्वारेण प्रविश्य धर्मचक्रिणं त्रि: प्रदक्षिणीकृत्य नत्वा पुरोभूय स्तुत्वा यथास्थानमुपविश्य धर्मदेशनां सोऽश्रौषीद् । ततः पुनः प्रभुं नत्वा बद्धाञ्जलि:-'प्रसीद, मे दीक्षां देही'त्युक्त्वा स्थितो दीक्षार्थं भगवताऽनुज्ञातः। ततो भगीरथ उत्थाय भगवन्तं प्रणम्य निष्क्रमणोत्सवानन्तरं ताताय दीक्षां देयेति सम्प्रार्थ्य तदनुज्ञातो जगद्गुरुं प्रणम्य सगरेण सह नगरी गत्वा सिंहासनासीनस्य सगरस्य दीक्षाभिषेकं कृतवान् ।
तत्र सगरं गन्धकाषाय्योन्मृज्य, गोशीर्षचन्दनैरुपलिप्य, दिव्यवाससी परिधाप्य, देवोपनीतैर्दिव्यालङ्करणैरलङ्कृतवान् । सगरश्चाऽथिभ्यो यथाकाममर्थं प्रदाय सच्छत्रचामर: शिबिकामारुह्य तोरणादिभिरलङ्कृते नगरे पौरादिभिः कृतानेकमङ्गलो जनैरन्वीयमानो जिनसमीपमागात् । तत्र जिनं प्रदक्षिणीकृत्य प्रणम्य च भगीरथोपनीतं यतिवेषमुपादाय सङ्घसमक्षं स्वामिवाचनया सामायिकं पठन् चतुर्यामां दीक्षामाददे । नृप-सामन्त-मन्त्रिणश्च भवोद्विग्नाः सगरेण समं प्रवव्रजुः । तीर्थकृच्च तस्य चक्रिमुनेरनुशिष्टिमयीं धर्मदेशनां विधाय
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रथमपौरुष्यां पूर्णायामुत्थाय देवच्छन्दमलञ्चक्रे । ततो गणधरः स्वामिपादपीठमध्यास्य द्वितीयस्यां पौरुष्यां पूर्णायां देशनां समापयामास। तत: प्रभुस्तत: स्थानादन्यत्र विहत्तुं प्राचलत् । भगीरथाद्याश्च निजं निजं स्थानं ययुः ।
अथ स्वामिना सार्धं विहरन् सगरो द्वादशाङ्गान्यध्येष्ट । चारित्रमातृका: पञ्चसमितीस्तिस्रो गुप्तीश्च सम्यगाराधयामास । स्वामिशुश्रूषामग्नश्च परीषहक्लेशं न विवेद । संयतेषु सदा विनयं चक्रे । एवं क्रमेण घातिकर्मक्षयात् तस्य केवलमुत्पन्नम् ।
केवलोत्पत्तेरारभ्यो| विहरतोऽजितस्वामिनः परीवारे पञ्चनवतिर्गणभृतः, मुनीनां लक्षं, साध्वीनां त्रिंशत्सहस्रयुग्लक्षत्रयं, पूर्विणां सप्तत्रिंशच्छतानि, सार्धचतुःशता द्वादश मनःपर्ययिसहस्राः, अवधिभाजां चतुर्णवतिशती, उत्पन्नकेवलानां द्वाविंशतिसहस्री, वादलब्धिमतां सचतुःशता द्वादशसहस्राः, सचतुःशता विंशतिर्वैक्रियलब्धिमत्सहस्राः, श्रावकाणां सहस्रद्वयोना त्रिलक्षी, श्राविकाणां पञ्चचत्वारिंशत्सहस्राधिका पञ्चलक्षी चाऽभवन् ।
ततो दीक्षाकल्याणकादेकाङ्गोने पूर्वलक्षे गते निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं गतः प्रभुस्तमधिरुह्य द्वासप्ततिपूर्वलक्षसङ्ख्यायुः श्रमणानां सहस्रेण समं पादपोपगमं नामाऽनशनं प्रत्यपद्यत । तत आसनकम्पतोऽवधि प्रयुज्य ज्ञातप्रभुनिर्वाणसमया इन्द्राः सम्मेतगिरिमुपेत्य प्रभुं प्रदक्षिणीकृत्ये शुश्रूषमाणास्तस्थुः । ___ तत: पादपोपगमस्य मासे पूर्णे चैत्रस्य शुक्लपञ्चम्यां मृगशिरःस्थिते चन्द्रे बादरे काययोगे पर्यङ्कस्थो बादरौ चित्त-वाग्योगौ निरुध्य सूक्ष्मेण काययोगेन बादरं काययोगं रुध्वा सूक्ष्मे काययोगे स्थितः सूक्ष्मौ वाक्-चित्तयोगी निरुरोध । सूक्ष्मक्रियं ध्यानं प्रपद्य चतुर्थे
६ शिष.भा-२