________________
६७
६८
द्वितीयं पर्व-षष्ठः सर्गः
ततस्तत्रैव तिष्ठन् नृपतिर्नभसि जायमानां क्ष्वेडां शुश्राव । ततः पार्षद्यैः सह विस्मित उन्मुखं पश्यन् भुवि पुरत: पतितं भुजदण्डं ददर्श । सा विद्याधरी च तद् दृष्ट्वाऽयं मत्पतेर्भुजदण्ड इति जगाद। ततो भुवि पुनः पतितं पादं दृष्ट्वोदश्रुवदनाया मत्पतेः पाद इति ब्रुवाणाया द्वितीयो भुजः पादश्च भुवि पेततुः । ततो मुण्ड-रुण्डौ हृदयेन समं पतितौ दृष्ट्वा हा हताऽस्मीति वदन्तीं करुणं विलपन्ती पतिमनुगन्तुं पावकं याचमानां च तां राजोवाच-"मुहूर्तं प्रतीक्षस्व, विद्याधरादीनां मायाऽपीदृशी भवितुमर्हति" । तत: पुन: "साक्षादेष मम पतियुद्धे मृत इह पतितश्च दृश्यते । अतः परं च जलधरं विना विद्युत इव ममाऽवस्थानं न युक्तम्, आयुक्तानादिश, मत्कृते इन्धनानि समानायय, अहं पतिशरीरेण सममग्नौ प्रवेक्ष्यामी"ति साग्रहं भाषमाणां तां पुना राजोवाच-"विमृश्य किञ्चित् कर्त्तव्यं, सहसा न मर्त्तव्यम् । कियत्कालं तिष्ठ" ।
ततो"ऽत: परं धारयन् मां त्वं तातो नाऽसीति ज्ञातं, यदि सत्यं तातोऽसि, तर्हि मत्समीहितं कुर्वि"ति कोपाद् भाषमाणां तां "स्वसमीहितं कुरु, नाऽतः परं निरोद्धाऽस्मि, सतीव्रतं पवित्रये"ति राज्ञोक्ता मुदिता नृपादेशादानीते रथे पत्यङ्गानि सत्कृत्याऽऽरोपयामास सा । ततः स्वयमपि भूषितोपविश्य सशोकेन नृपेणाऽन्वीयमाना पौरैः साश्चर्यैर्वीक्ष्यमाणा च सरितं प्राप । पित्रेव नृपेण दत्तं वसु याचकेभ्यो ददती वह्नि त्रिःप्रदक्षिणीकृत्य सतीसत्यापनां कृत्वा पत्युरङ्गः सहैव पौररचितचितान्तः प्रविश्य भस्मसादभवत् । राजा च तस्या निवापादि कृत्वा शोकसमाकुलो निजं धाम जगाम ।
यावत् स्वपरिषदि नृपतिः सशोक आसाञ्चक्रे, तावन्नभस्त: फलका-ऽसिभृत् स पुमानागत्य सर्वैः सविस्मयं वीक्ष्यमाण: पुरोभूयाऽब्रवीत्-"देव ! दिष्ट्या वर्धसे, तव शरणे दारान् न्यस्योत्पतितो
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नभस्तले साटोपं समापतन्तं तं भरतवत् पराक्रमेण षटखण्डमकार्षम् । तच्च न्यासीभूतं कलत्रं त्रायमाणेन त्वयैव कृतम्। सम्प्रति तन्न्यासीकृतं मे कलत्रं समर्पय, स्वां क्रीडाभूमि गमिष्यामि, त्वत्प्रसादाद् निराशङ्कश्च विहरिष्यामि" । ततो युगपल्लज्जा-चिन्तादिभिराक्रान्तो नृपस्तमुवाच"सा त्वया पातितानि तान्यङ्गानि तवेतिकृत्वा पुत्रीप्रेम्णा वार्यमाणाऽपि तैरङ्गैः सह चितां प्रविष्टा, सम्प्रति च संशयेनाऽज्ञानमुद्रितमुखा वयं किमिह ब्रूमहे ?" तेन च कुपितेन तेन परुषं भाषमाणेन "प्रियां मे देही"ति याचितो नृपः पुन:-तवाऽङ्गान्युपलक्ष्य सा पौरादिसमक्ष चितां प्रविष्टवती, तत्र न संशयः । तस्मात् परुषं मा वद । एषु कमपि साक्षिणं प्रमाणीकुर्वि"त्युक्तवान् ।
"सति प्रत्यक्षे प्रमाणे न प्रमाणान्तरप्रयोजनं, तव पश्चादियं का स्थिता ? तत् प्रेक्ष्यता"मिति तेनोक्तो नृपो वलितग्रीवस्तां तत्प्रियां दृष्ट्वा पारदारिकदोषशङ्कया महती ग्लानि प्रपेदे । ततस्तं ग्लानं निर्दोषं नृपं बद्धाञ्जलि: स पुमानुवाच-"कपटनाटकं कृत्वा रूपं परावर्त्य मया त्वया निषिद्धेन मायां दर्शितोऽसि । कृतार्थोऽस्मि, मयि प्रसीद । व्रजिष्यामि, समादिश"। ततस्तं भूयिष्ठेरथैः कृतार्थीकृत्य विसृज्य किञ्चिच्चिन्तयित्वाऽब्रवीत्-"मायाप्रयोगवत् संसारः, अस्मिन् सर्वं वस्तु बुबुदवद् दृष्टनष्टम्" । ततो नृपो भववासतो विरक्तो राज्यमुत्सृज्य प्रव्रज्यां जग्राह । तदत्र शोकविवशो मा भूः, स्वार्थसिद्धये यतस्व" ।
ततो भवनिविण्णश्चक्री सगर उदाजहार-"युष्माभिविवेकि भिर्युक्तमुक्तम्। स्वकर्मणा जन्तूनां जन्म-मरणादयः । तस्मात् प्रव्रज्याद्वाराय स्वार्थाय यतामहे"।
एवमाभाषमाणे नृपेऽष्टापदाभ्यर्णजनपदवासिनस्त्रायस्व त्रायस्वेति पूत्कारकारिणो वेत्रिणा प्रवेशिता नमस्कृत्य सम्भूय व्यजिज्ञपन्