________________
द्वितीयं पर्व-चतुर्थः सर्गः आसनकम्पेनाऽवधिना ज्ञातचक्रयागमनया सिन्धुदेव्याऽऽगत्योपहृताष्टोत्तररत्नकुम्भसहस्रादिकया 'तव वशंवदाऽस्मी'ति प्रार्थितस्तां सत्कृत्य विसृज्य च सिन्धुदेव्या अष्टाह्निकां विदधे। तत उत्तरपूर्वदिशा चक्रानुगो गच्छन् भूपतिः कतिपयैर्दिनैर्वैताढ्यस्य दक्षिणं नितम्बमाप्य तत्र पूर्वविधानेनोपहृतरत्न-वस्त्रादिकं वैताढ्यकुमारं वशंवदं विधाय तदष्टाह्निकां च चक्रे । ततश्चक्रानुगस्तमित्रां गुहामाप्य तदीशं कृतमालं स्ववशंवदं विधाय ततः स्त्रीरत्नयोग्यं तिलकचतुर्दशादीन्युपायनानि स्वीकृत्याऽष्टाह्निकां कृत्वाऽन्ते पश्चिमं सिन्धुनिष्कुटं विजेतुं सैन्यार्धेन सेनानीरत्नं समादिशत् ।
अथ तत्सेनानीरत्नं रचिताञ्जलिर्नृपाज्ञां शिरसाऽऽदाय स्नानादिकं विधाय चतुरङ्गसैन्यपरिवृतो गजमारुरोह । तत: सिन्धुप्रवाहमुपगत्य स्वपाणिस्पृष्टविस्तृतेन चर्मरत्नेन सिन्धुमुत्तीर्य सिंहलकान् बर्बरकान् टङ्कणान् इतरानपि यवनद्वीपं च कालमुखान् जोनकांश्च तथा वैताढ्यसंश्रिता नानाविधा म्लेच्छजाती: कच्छदेशं च लीलया स्ववशगं विधाय तदन्तात् प्रतिनिवृत्त्य कच्छस्यैव समे पृथिवीतलेऽवतस्थे । तत्र च सर्वतोऽप्यागत्य मडम्ब-ग्रामाद्यधीश्वरा म्लेच्छा भूषणवाहनादीन्युत्तमान्युपजहः । बद्धाञ्जलयश 'तव वशगाः करदाश्च स्थास्याम' इति ते प्रार्थयन् । ततः स सेनानीरत्नं तत् सर्वं स्वीकृत्य तान् विसृज्य पूर्ववच्चर्मरत्नेन सिन्धुमुत्तीर्य सगराय सर्वमुपनीतवान् । सगरश्च सागर इव सरिद्भिर्दूरादेत्य भूपैरुपास्यमानश्चिरं तत्र शिबिरेऽस्थात् ।
अथाऽन्यदा नृपस्तमिस्रादक्षिणद्वारकपाटोद्घाटनाय दण्डकुञ्चिकां बिभ्राणं सेनान्यमादिशत् । स च सेनानीस्तमित्रामुपगत्य कृतमालदेवमुद्दिश्याऽष्टमतपो विधायाऽन्ते कृतस्नानादिक्रियो धूपदहनमादाय गुहां प्राप्य तां नत्वा तद्द्वारे द्वा:स्थ इव दण्डपाणिरवस्थायाऽष्टाह्निकां कृत्वाऽष्टमङ्गली लिखित्वा दण्डरत्नेन तत्कपाटावताडयत् । तौ च
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कपाटौ सरत्सरदिति शब्दं कुर्वाणौ क्षणाच्चक्रिजीवितं यावद्विघटितौ सगराय निवेदितवान् सेनानीः । ततो नृपो गजरत्नमारुह्य चतुरङ्गचमूसनाथस्तत्राऽऽगत्य गजरत्नस्य दक्षिणे कुम्भे मणिरत्नं निवेश्य चक्रानुगः पञ्चाशद्योजनायामां तमित्रां प्राविशत् । ततो गोमूत्रिकाक्रमेण द्वयोर्गुहाभित्त्योः काकिण्या ध्वान्तनाशाय विष्कम्भाऽऽयामयोः पञ्चधन्वशतमानानि योजनान्तरितान्येकोनपञ्चाशतं चक्रिजीवितस्थायीनि मण्डलान्यालिखत् । ततो गुहाभित्त्योर्मध्यतो निर्गच्छन्त्यावुनमग्ना-निमग्नाख्ये सिन्धुगे नद्यावाप्य वर्धकिरत्नेन सद्यो बद्धया पद्यया च ते उत्तीर्य स्वयमेव विघटितकपाटमुत्तरद्वारमाप्य सपरिवारो नृपस्ततो निर्गतवान् ।
अथ तं च चक्रानुगं ससैन्यमागच्छन्तं प्रेक्ष्याऽऽपाता नाम किराताः सक्रोधं तदग्रानीकमुपाद्रवन् । सेनानीरत्नं च तान् सैन्यान् निघ्नतोऽसिरत्नं समाकृष्य वनेभो द्रुमानिवाऽपातयत् । ते च किरातास्तेन भग्ना दूरे गत्वा सम्भूय सिन्धुनद्यास्तटभूमौ कुलदेवता मेघमुखान् नागकुमारानुद्दिश्याऽष्टमभक्तानि जगृहुः । तदष्टमान्ते ते देवास्तानासनकम्पतोऽवधिना तथाविधान् दृष्ट्वा कृपयोपेत्याऽन्तरिक्षस्थाः प्रोचुः-"केन हेतुना यूयमेवमनुतिष्ठथ ? तद् ब्रूत" । ___ततस्ते ऊचुः-"केनाऽप्यत्र प्रविश्य वयं पराभूताः, स यथा याति, पुनर्नाऽऽयाति च, तथा विधत्त" । ते देवा ऊचुः-"अयं सगरो नाम चक्रवर्ती सुरा-ऽसुरैरजय्यः शस्त्राद्यगोचरः । तथाऽपि युष्माकमनुरोधेन वयं तस्योपद्रवं करिष्यामः" । इत्युदित्वा तिरोभूय शिबिरोपरि स्थित्वा घोरदुर्दिनं तथा वितेनिरे, यथा महान्धकारो जातस्तथा शिबिरोपरि सप्तरात्रं मुसलधाराभिर्ववृषुश्च । चक्रवर्त्यपि तद् दृष्ट्वा स्वपाणिस्पृष्टे शिबिरप्रमाणेन विस्तृते सलिलोपरि तरति चर्मरत्ने ससैन्यः समारोहत् । तथा छत्ररत्नं स्पृष्ट्वा चर्मरत्नवत् तं तच्चर्मोपरि चक्रे, मणिरत्नं च प्रकाशार्थं छत्रदण्डोपरि न्यधात् ।