________________
विषयानुक्रमः
विषयः
प्रथमः सर्गः मङ्गलाचरणम् ग्रन्थोपक्रमः धनश्रेष्टिपरिचयः धनस्य वसन्तपुरप्रस्थानम् धर्मघोषसूरेरागमनं सह प्रस्थानं च सार्थप्रयाणवर्णनम् ग्रीष्मर्तृवर्णनम् वर्षर्तृवर्णनम् सार्थक्लेशेन धनस्य चिन्ता, सूरिसमीपगमनं च सूरि-धनयोः संलापः धनस्य बोधिबीजाप्तिः सूरिदेशनायां धर्मनिरूपणे दाननिरूपणम् जीवनिरूपणम् शीलनिरूपणम् तपोभावनिरूपणम् शरदर्णनं, वसन्तपुरप्राप्तिश्च धनस्य युगलिकभवे उत्तरकुरुवर्णनम् महाबलजन्म, शतबलवर्णनं च शतबलस्य प्रव्रज्या स्वर्गप्राप्तिश्च सभायां स्वयम्बुद्धमन्त्रिणश्चिन्ता स्वयम्बुद्धस्य नृपोपदेशः सम्भिन्नमतिकृतप्रतिवादे चार्वाकमतवर्णनम् स्वयम्बुद्धकृतात्मादिसमर्थनम्
विषयः शतमतिकृतक्षणिकत्ववादस्थापनम् स्वयम्बुद्धकृतसमाधानम् महामतिकृतमायावादस्थापनम् स्वयम्बुद्धकृतमायावादखण्डनम् नृपपरलोकसन्देहनिरास: कुरुचन्द्रनृपकथा दण्डकनृपकथा स्वयम्बुद्धस्य धर्मोपदेशकारणकथनम् महाबलस्य दीक्षा कालधर्मप्राप्तिञ्च ललिताङ्गदेववृत्तान्त: स्वयम्प्रभाच्यवनेन ललिताङ्गविलाप: नागिलविप्रवृत्तान्तः निर्नामिकावृत्तान्तः युगन्धरमुनेनिर्नामिकोपदेशः निर्नामिकायाः सम्यक्त्वग्रहणं स्वर्गप्राप्तिश्च ललिताङ्गस्य च्यवनं जन्मग्रहणं च श्रीमतीवृत्तान्तः श्रीमत्या वज्रजङ्घस्य च विवाहः श्रीमत्या वनजङ्घस्य च मृत्युः जीवानन्दादिषमित्रवृत्तान्तः जीवानन्दादिकृतकुष्ठिमुनिचिकित्सा जीवानन्दादीनां स्वर्गगमनम् वज़सेननृपस्य दीक्षाग्रहणादि, वजनाभस्य चक्रित्वं च व्रजनाभादीनां दीक्षाग्रहणम् वज्रनाभादिप्राप्तलब्धिविवरणं विशतिस्थानकवर्णनम् वज्रनाभादीनां तीर्थकृत्रामकर्माधुपार्जनम् वज्रनाभादीनां स्वर्गप्राप्तिः
१४