SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आ.नि.हि. * कहा० कालेण य अप्पसोगो जाओ पुणरवि भोगे.... केवलनाणं समुप्पन्नं ॥ (पृ. ४०) आ.नि.हि. चउ० - [ ४०७ ] बाहुबली विचिंतेइ तायसमीवे भाउणो मे लहुयरा समुप्पण्णनाणाइसया .... ताहे गंतूण केवलिपरिसाए ठिओ ॥ (पृ. १५२ / १ - १५३/१) १६. मुग्धभट्टकथा (मूलस्थानम् - चउप्पन्नमहापुरिसचरियं (पृ. ५३)) * कहा० - चउ० - त्रिष० कालेण य अप्पसोगो जाओ ताहे पुणरवि .... केवलनाणं समुप्पण्णं ॥ (पृ. १६९/२-१७०/१) - कोसंबीए नयरीए नाऽइदूरे सालिगामो नाम अग्गाहारो..... मुद्धभट्टो नाम पुत्तो......गओ देसंतरं..... विढत्तदव्वो..... कथं मम विरहे तुमं ठिया ?..... सम्मत्तबलेणं..... कालक्कमेण य समुप्पन्नो तेसिं पुत्तो । भणइ य लोओ.... सावया जाया...... ता किमणेण बालविलसिएणं ? (पृ. ४१-४२) णाइदूरंमि सालिग्गामो णाम अग्गाहारो..... पुत्तो मुद्धभट्टो..... देसंतरं गओ .... विढत्तदविणजाओ..... कहं मह विओए ठिया सि ?.... सम्मत्तलाहेणं... उववण्णो य कालक्कमेणं तेसिं पुत्त..... जाओ य लोअवाओ अहो सावगाणि इयाणि..... ता किमणेणं बालचरिएणं ? (पृ. ५३-५४) १८. पुरन्दरदत्तकथा ( मूलस्थानम् - चउप्पन्नमहापुरिसचरियं (पृ. ५७)) * कहा० — - — - वसंतउरे वरुणवम्मो नाम बहुविन्नाणो खत्तिओ.... तओ चइऊण विसयाए नगरीए ..... असोगभद्दो.... भारहे वासे इंददत्तस्स पुत्तो पुरंदरदत्तो नामाऽहं समुप्पन्नो..... सिद्धवडहेट्टओ सिद्धो ॥ १९. भगीरथपूर्वभवकथा (तुलना त्रिषष्टिशलाकापुरुषचरिते पर्व २, ६/५८९-) * कहा ० नाणी वि भणइ - सुम्मउ, चलिओ संघो कया वि तित्थंमि । पच्चंतगाममेगं, पत्तो तं जत्थ उ कुमारो ॥ गामजणो उ समिद्धं, संघं दट्ठूण दुट्ठपरिणामो । निसिद्धो कह कह वितए, [ सुहवयणेहिं] ससूगेणं ॥ इत्यादि ॥ (पृ. ४६) श्रावकैः पूर्णः सङ्घञ्श्चचालैकस्तीर्थयात्राकृते पुरा ॥ ५८९ प्रत्यन्तग्राममेकं तु सङ्घः सायमवाप सः । निशायां चाऽध्युवासोपकुम्भकारनिकेतनम् ॥५९०॥ सङ्घं समृद्धं तं दृष्ट्वा, हृष्टो ग्रामजनो.... । तल्लुण्टनार्थंमुत्तस्थे, दण्डकोदण्ड.... ॥ ५९१|| प्रबोध्य वचनैश्चाटुगर्भैरमृतसोदरैः । सशूकः कुम्भकारस्तं ग्रामलोकं न्यवारयत् ॥५९२॥ (पृ. ४२-४३) अहं णाण - विन्नाण समेओ वरुणवम्माहिहाणो खत्तिओ..... तओ अंधविसए असोयचंदस्स राइणो असोगभद्दो.... भारहे वासे इंददत्तस्स पुत्तो पुरंदरदत्तो नाम समुप्पण्णो.... सिद्धवडे पणट्ठट्ठकम्मेणं सिद्धगती समासाइया । (पृ. ५७-६२) २२. सुमतिजिनकथा (मूलस्थानम् - चउप्पन्नमहापुरिसचरियं (पृ. ७६)) * कहा० इहेव जंबुद्दीवे पुक्खलावईविजए संखउरे विजयसेणो राया..... सुदंसणा नाम देवी.....कया कीलानिमित्तमुज्जाणंमि..... निग्गया हत्थिणीरूढा..... नंदिसेणसिट्ठिस्सेमा भज्जा.... चउ - चउवहूहिं सहिया वच्चइ ..... ॥ इत्यादि ॥ (पृ. ४७)
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy