SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कुजे विलग्ने तरणेश्व कुजोऽलिगोऽथ मेषे कुत्सितयोषिद्रमणो कुत्सितरामाभर्ता कुत्सितशीलः कान्तः कुन्दाब्जकाशधवलः कुब्जाङ्गो वृत्तनेत्रः पृथु कुमुद गहनबन्धु कुमुदगहनबन्धौ कुमुदवनसुबन्धुं कुम्भः कुम्भधरो नरोऽथ कुम्भविलग्ने पुरुषः कुम्भस्य पञ्चदशके कुम्भस्याष्टमभागे कुम्भेऽति सत्यवाक्यं कुम्भे दिशति शशाङ्की कुम्भे प्रथमत्र्यंशे कुम्भोदयो न शस्तो कुरुते ज्योतिषकुशलं कुरुते द्विमातृपितृकं कुरुते बान्धवरहितं कुरुते भयं कुलस्य कुरुते लोकद्वेष्यं कुरुते शत्रुगृहेsa कुरुते शशी धनाढ्यं कुरुते शशी सुशीलं कुरुते हिमकरपुत्रः कुर्यात्तुङ्गे त्रिकोणे वा कुलगुणवृद्वैर्वादो कुलटापतिः प्रगल्भः कुष्टभगन्दर रोगैः कूटकरो बहाशी कृतकोपचारकुशलः कृतधर्मकीर्तिरग्र्यस्तेजस्वी कृत्तिकारेवतीखाती पद्यानामकारादिकोशः । अ० श्लो० ३५- १२८ कृष्णनयनं सुकेशं ३५ - १८४ | कृष्णारवुधगुरुसिताः १३-२३ कृष्यादिकर्मधनवान् २२-८ केतुर्यस्मिन्नृक्षेऽभ्युदितः ४७-४१ तोरुदयं पूर्व ३५- १२५ केन्द्रगौ यदि तु जीव २३-५८ | केन्द्रखोचमुपेतः ३५-६० केन्द्रात्परं पणफरमापो ३५-४८ | केन्द्रादिसंस्थिते खेटे २०-२६ | केन्द्रादि स्थैर्ग्रहैर्योगः ३-४ | केन्द्रायास्तधनेषु ४७-४२ | केन्द्रे रविमुषिततनुः ३५- १५९ केन्द्रे विलग्ननाथः सुहृद्भिः ३५-१५७ केन्द्रे विलग्ननाथः श्रेष्ठ २३-७४ | केसरिगो महेन्द्रसचिवो १०-१११ | कौमारदारमाढ्यं ४६-४२ क्रुद्धो मायानिपुणः ४७-४५ क्रूरग्रहस्त्रिकोणे २७-४० क्रूरदशायां क्रूरः २९-६० | क्रूरभवने शशाङ्को २३-२२ | क्रूरराशौ स्थितः पापः ४०-३२ | क्रूरः साहसनिरतः २३-५२ | क्रूरः सौम्यगृहस्थो ४४-१९ क्रूरान्तस्थः सूर्यः २३ - ५० | क्रूरे जामित्रगते नवमे २३-८४ | क्रूरेषु राशिसन्धिषु ४४-१७ | क्रूरैर्गृहसन्धिगतैः ३५-६६ | क्रूरैर्नीचै रिपुभवनगैः ४०-४७ | क्रूरैर्विरूपदेहा लक्षण • १७-२६ | क्रूरैः सुबलसमेतैः सौम्यैः ३०-८१ | क्रोधपरोऽसद्वृत्तो २६-२ क्लीवं गुरुर्विधत्ते २६-१४ क्लीवाचारो द्वेष्यः १७- २८ | क्लीवाचारो मानी ३५- १४९ । क्लीबो विपन्नचेष्टः Aho! Shrutgyanam २२१ अ० श्लो० २८-३८ ४-४० ४७-२१ १०-१२ १०-१०९ ३५-१७८ ३५-७९ ३-३२ ३९-८ १३-८ ५२-६ १०-१०३ ३५-३९ ३५-११८ ३५-२४ २७-४५ १६-३ ८-६१ ४२-१ 99-99 ४२-३ ३०-२६ ५३-२२ ८-३५ ४५-३० ८-५७ ८-५६ ३५-१३१ ९-२३ ५३-४ २२-४७ ४४-२१ १६-१२ १७-१८ २८-२०
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy