SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२० सारावली। कन्यापुररक्षकरं कन्यामीनांशस्थान् कन्यायां पद्मिनीशत्रुः कन्यायां प्रथमेंशे कन्यायां बहुदारं कन्यालिवृषभसिंहे कन्याविलाससत्वस्थितिः कन्यैव खगृहे दुष्टा कफमारुतरोगातः कफवातिककलिरुचिको कमलदहनदीप्तिः कमलभवनबन्धुः करभखरशस्त्रतोयात् करभाश्वखरोष्ट्रेभ्यो करोत्युत्कृष्टोद्यद्दिनकृद० कर्कटकादिमभागे कर्कटके शशिजीवौ कर्कटधामनि सौम्यः कर्कटसंस्थः केन्द्रे कर्किणि मन्दे मकरे कर्किणि लग्ने भीरुः कर्किलग्ने गुरुः सेन्दुः कारो नृपतीनां कर्पूरजात्युत्पलपुष्पगन्धो कर्मणि दिनकरसितयोः कर्मणि सुरेज्यशशिनोः कर्मपरां शुद्धांगी कर्मफललाभहेतुम् कर्मसु चपलः ख्यातो कर्माम्बुवित्तसंस्थैः कर्मासक्तं कुरुते कर्मास्तजलहोरासु कर्मोद्युक्तो दशमे कर्षकमतिकर्मकरं कर्षकमधनं कुरुते अ० श्लो० अ० श्लोक २५-३८ कर्षणनिरतमथाढ्यं २९-२५. ८-२६ कलहप्रियो मृदुवचाः २५-३३ ४६-५ कलहप्रियं कुलीनं ३२-५९ १०-११३ कलहरुचिनिद्रालुः १७-२२ २३-४२ कविकुसुमभोज्यमणि ४५-२८ कष्टदशा व्यसनकरी ४०-६७ ४७-२३ कान्तः क्लेशसहिष्णुः २५-५ ४५-६ कान्तः प्रतापगुणवान् ५०-१०६ २२-३३ कान्तः श्रुताभिनिरतो २७-१४ ४७-२७ कान्तं मधुरं सुभगं २८-३४ ३७-२० कान्तानुरतो गौरो ३८-२४ कान्तान्नपानगृहवस्त्र १३-७ ४६-३४ कान्तासुवर्णवेसर ४०-४२ ४६-२५ कान्तिविहीनं मलिनं ३२-६६ ३५-१६ कामपरमति च सुभगं २८-३९ ४९-१० कामरतिं गणमुख्यं २७-६४ ३५-१६३ कामी बहुतुरगनरः १८-११ १०-१० कामे विवादकुशलो १६-५ ३५-११९ कारकयोगे जाता ३५-१२७ ४६-४ कारकवेधो बलवान् ४७-१४ कार्मुकलग्ने जातः ४७-३४ ३९-२२ कार्मुके त्रिदशनायकमन्त्री ३५-२५ ३८-१३ कार्यविनाशनदक्षः षण्डो २२-४१ कालनरस्यावयवान् ३१-२१ काव्यकथावतिनिपुणः १५-९ कीर्तिसुखमानविभवैः ३१-१७ २८-४३ कुकुलोद्गतां सुशीलां ४७-६ २-३ कुजज्ञवागीश सितार्कि २०-११ २२-२६ कुजभृगुवुधेन्दुरविशशि ३-११ ४६-१३ कुजसौरयोस्त्रिकोणे । ९-३७ २३-५५ कुजार्कजीवार्किभिरत्र ३८-२ ३५-९४ कुजार्किदेवेड्यसितेन्दुपुत्रैः २०-१८ ३०-३५ कुजार्किसोमात्मजदेव २०-६ २३-९ । कुजेन्दुसूर्यज्ञपुरोहितैश्च २०-३ २३-३६ / कुजे विलग्ने च शशी ३५-१५ 9 Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy