SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ सारावली। सिंहोदये तथाये सूक्ष्मांशे रविनिरीक्षिते सूतिः । कुक्कुटमयूरतित्तिरिपारावतचन्तुनादीनाम्(?) ॥ ५५ ॥ स्थिरभोदये तदंशे शेषौ ? ग्रहसंयुते च दृष्टे च । प्रासादगृहादीनां भूताप्तिः पूर्ववज्ज्ञेया ॥ ५६ ॥ इति कल्याणवर्मविरचितायां सारावल्यां वियोनिजन्माध्यायो नाम त्रिपञ्चाशोऽध्यायः ॥ चतुःपञ्चाशोऽध्यायः । तिर्यग्विश्वोर्ध्वमन्दं गिरिगिरिशपदं न्यस्य चक्रं तदूर्व मेषाद्या राशयः स्युर्ग्रहगणसहिता शिष्टमिष्टस्य सद्म । तस्याधः सोऽपि मुख्यं ग्रहगणमुदयं चा....क्ष्माक्रमेण । न्यस्याधः खीयचक्रे स्वपदसहितभाक्खाष्टके बिन्दुरेखा १ पूर्णबिन्दुभिरष्टभिः पदगतैहीनोऽपि भूपो भवेत् एकैकोनतया क्रमात्फलविधिः सर्वेस्थि........। ....................प्रियसुहृत्प्राप्तिर्विपच्छून्यता वित्तानामपि हानिराधिकृशता शून्यक्रमे संक्षयः॥२॥ सूर्यस्याष्टसु बिन्दुयु क्षितिपतेराप्ता विभूतिर्धनं सप्तखद्भुतकान्तिसौख्यविभवः घट्सु प्रतापोन्नतिः । पञ्चवर्थसमागमः सदसतोः साम्यं चतुष्के त्रिके त्वध्वश्रान्तिरथ द्विके गदभयं रूपेऽथ शून्ये मृतिः॥३॥ इन्दोर्भागविभूतिकाञ्चन............वस्त्रान्नगन्धोद्भवाः ___ सन्मत्रीद्विजसङ्गमोद्धृतिमही....दुःखसौख्यास्थितिः । द्वेषो बन्धुजनैः प्रियार्थविरहोऽकस्माद्विपदुस्तरा___ च्छोकोद्वेगजबलाः....नियतं प्रोक्तं फलानामिदम् ॥४॥ आरस्यार्थमहीसपत्नविजयाः सौभाग्यकान्तिप्रदाः राज्ञां वल्लभता प्रसिद्धगुणता साम्यं विषमं पदोः । भ्रातृस्त्रीविरहो विपत्परिभवो राजाग्निपित्तज्वरैः स्फोटैर्दूषितमा(गा?)त्रता जठररुङ् मूर्छाक्षिरुङ्मृत्यवः १ उत्पत्ति. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy