SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चक्रचालोपपत्तिः ७५ निष्टमभिन्नमपेक्षितं तदा प्रथमकनिष्ठं तथा केनचिदिष्टेन गुण्यं ज्येष्ठयुक्तं क्षेपभक्तं यथा विशुध्येत् । तदर्थमाचार्येण कुट्टकः कृतः । अत उपपन्नं ह्रस्वज्येष्ठपदक्षेपान् इत्यादि भास्करोक्तं चक्रवालम् । एवमभिन्नं यत्कनिष्ठमुत्पद्यते तत्र क्षेपश्च २ - प्र अयम् । क्षे अभाज्य संख्या यदि विपरीतशोधनेन सिद्धा स्यात्तदा क्षेपहृता लब्धिः क्षेपविजातीयातो 'व्यस्तः प्रकृतितश्च्युत इति युक्तमुक्तं भास्क राचार्यैः । क्षे अथ नूतनः क्षेपः इ े म अयं सर्वदाऽभिन्न एवागच्छति तेन इ' - प्रइयं क्षेपेण निःशेषा भवतीत्यस्य कारणज्ञानार्थं कतिपयदृढाङ्क सिद्धान्तान् प्रतिपादयामि | कल्प्यते अ, क, संख्ये मिथो दृढे । क ग अनयोर्घातश्च अ, संख्यया शुध्यति तदा अ संख्यया ग संख्या निःशेषा भवति । अ - क इति कल्पनीयम् । तथा परस्परभजनालब्धयः ल, ले, ल, इत्यादयः शे, शे, शे', इत्यादयः शेषाच कल्प्यास्तदा क= अ. ल+शे, अ = शे ले +शे, शे = शे लै+शे", प्रत्येकं ग संख्यया संगुण्य असंख्यया यदि विभज्यते तदा ग = ग. ल + क्र.ग ग. शे ले + ग. शें अ भ ग. शे = .ग. शे' भ भ ग. शे अ x + अथ ख्या ह्यभिन्ना तेन ग.शे इयमपि अभिन्ना भविष्यति, ततः भ |ग = ...... अ Aho! Shrutgyanam क. ग भ X अ अ इयं सं इयं चा भिन्ना ततः ग× शे" इयमपि अभिन्ना सिध्यति । अ एवं सर्वे शेषा ग गुणिताः अहताः शुध्यन्तीति सिध्यति । अथ अ, क संख्ये मिथो दृढे तेनान्तिमः शेषो रूपसमस्तद्गुणिता ग संख्या, अविकृता अहृता शुद्धा भवतीति सिध्यति ।
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy