SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ क्षेपसाधनम् । ६७ अतो ग्रन्थारम्भे सपातार्कदिनानि वर्त्तमानानि = ११९०६१० एतानि १८० हृतानि लब्धाः पर्वपतयः ८८३६ शेषदिनानि वर्त्तमानस्य=१३० । लब्धाः पर्वपतयः सप्ततष्टाः शिष्टौ २ तत्संबन्धीनि दिनानि = ३६० वर्त्तमानपर्वपतिदिनसहितानि जातानि विधितः सपातार्कदिनानि = ३६०+१३०=४९० । अथाचार्योक्तप्रकारतः १०० ( अह - २४७१ ) _ १००अ २४७१ ×१००_१००अ २५९२ २५९२ २५९२ ९६ ( स्वल्पान्तरतो वर्त्तमानलब्ध्यर्थं ९९ स्थाने ९६ गृहीता ) अत्र ५८७ अधिके २५९२ कृते जातम् = -९६+९८७= +४९१ | अनेनाधिकेऽहर्गणे १००अ १००अ २५९२ २५९२ २५९२ जातानि विधितः सपातार्कदिनानि = अ + १००अ +४९१ । अत्र प्रथमं खण्डद्वय महर्गणसम्भूतमहर्गणसंवन्धिनः सपातार्कदिवसास्ते पूर्वगतैर्ग्रन्थारम्भे विधितः समागतैः सपातार्कदिवस ४९० रेभिः सहिता जातानि पर्वान्ते सपातार्कदिनानि = अ + १०० + ४९० । पर्वसमाप्तिः प्रतिपदि भवति अतस्तदा पूर्वागतानि सैकानि जातान्याचार्यानीतसमानि सपातादिनानि=अ+अ+४९१ । खगजचन्द्र १८० हृतानि लब्धाः पर्वपतयो भवन्तीति सुधीभिर्भृशं विभावनीयम् । २५९२ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy