SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६ क्षेपसाधनम् । चन्द्रग्रहणस्य २० श्लोके । आर्यभटमते सर्वे युगपादाः समाः । अतः कलियुगादौ सपातार्कभगणाः=३४४९५२२२६ एते द्विगुणाः सप्ततष्टाः शेषमितः पर्वपतिः । अतस्ते द्विगुणाः=३४४५९२२२६ ४२–१३६९६६७८=६ ८२८३३९ । एते सततष्टाः शेषं शून्यम् । अतस्तत्र वर्तमानो विधिः पर्वपतिः । अथ कलेरहर्गणस्य २७३१३३५६ एतैर्गुणनाथ न्यासः । अह = १५३१५१६ गु = २७३१३३५६ ९१८९०९६ ७६५७५८० ४५९४५४८ ४५९४५४८ २०७२०६१२ २६२९८६२५)अह ४ गु = ४२८३०८४१७२७६९६(१५९०६०९ २६२९८६२५ १५५३२२२६७ १३१४९३१२५ २३८२९०४२२ २३६६८७६२५ १६०२७९७७६ १५७७९२७५० २४८८०२६९६ २३६६८७६२५ १२११५०७१ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy