SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। विलोक्यम् । अत्राचार्येण प्रथमचापं पञ्चदशभागात्मकं खार्कमितव्यासदलपरिधौ कल्पितम् । तत्र परिधिः = २१६००४१२०,२४ = ७२००४२० । ३४३८:१८ - ११९ ततो यदि चक्रांशैरयं ७२००४२० परिधिस्तदा पञ्चदशभागैः किं लब्धं प्रथमचापम् = ७२००४२०४१५ २०४२०४१५=६००० = ३१ स्वल्पान्तरात् । अतोऽस्मिन्नपि परिधावाद्यज्यासममेवाद्यचापं स्वल्पान्तराद्भवति - इति सर्वमनुक्तमपि बुद्धिमता ज्ञायत एवेति सर्वं चतुरस्त्रम् ॥ ६ ॥ यदाऽधिकं शीघ्रगतेः फलं स्यात् तदाऽऽशुभुक्तिं फलतोऽभिजह्यात् । शेषं कलाद्यं विपरीतगत्या दिने दिने व्योमचरो भुनक्ति ॥७॥ स्पष्टार्थम् ॥ ७ ॥ रामाङ्गशीतकिरणैः १६३ शरवेदचन्द्र-१४५ स्तत्त्वेन्दुभिः १२५ शरनृपै-१६५ स्त्रिभवः ११३ क्रमेण । चक्रं प्रयान्ति चलकेन्द्रलवैः कुजाद्या ___ श्चक्रच्युतैः क्रमगतिं च समाश्रयन्ति ॥८॥ स्पष्टार्थम् । ___ अत्रोपपत्त्यर्थं ग्रहलाघवे मत्कृता त्रिनृपैः शरजिष्णुभिरित्यादिश्लोकस्योपपत्तिद्रष्टव्या ॥ ८ ॥ रसर्तवः ६६ शीतमयूखदस्रा २१ यमेन्दुशीतद्युतयो ११२ द्विबाणाः ५२ । वेदाग्निचन्द्रा १३४ दिवसा निरुक्ताः सद्भिः कुजावक्रगती क्रमेण ॥ ६ ॥ स्पष्टार्थम् । ___ अत्रोपपत्तिः । पूर्वश्लोकेन भौमस्य वक्रारम्भकेन्द्रांशकाः=१६३ । एते चक्रच्युता मार्गकेन्द्रांशकाः =१९७। एभ्यो वक्रकेन्द्रांशकाः शुद्धाः शेषं वक्रस्थितिपर्यन्तं केन्द्रांशाः =१९७ - १६३ = ३४° एषां कलाः = २०४०। यदि मध्यमकेन्द्रगत्या(५९। ")-(३१ । ३६")= २७। Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy