SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २५ १४४ ९००x१०८ ६०भो . स्पष्टाधिकारः। = २८ भो = २ भो स्वल्पान्तरादत्राचार्येणे २ भो दं गृहीतम् । एवं सर्वे हराः स्वल्पान्तरत उपपद्यन्ते । तद्यथा बु के ग = ६० । स्वल्पा । गतिफलम् = ६०मा __ ६० भोx५४६० - ६० भो - ६० भो - ९००४१५६ -३४१५६ - ४६४ - १६ स्वल्पान्तरतः । गु के ग =५ स्वल्पा. गतिफलम = ५ भोx५४६० स्वल्पान्तरतः । शु के ग = ६० स्वल्पा. । गफ = ६०मात्र _२ भो = ९००४ ३६० -३४३६०-३६ श के ग = २. स्वल्पा. । गफ = २ _२ भो ४५४६०-२ भो - = ९००४६६ - १९८ - २०० । स्वल्पा. अत उपपन्नं सर्वम् ॥ ५ ॥ तदूनशीघ्रोञ्चगतिः कुरामैः३१क्षुण्णाऽऽशुचापागतखण्डनिघ्नी । अष्ट-८नकर्णेन हृताऽऽशुभुक्तः फलं त्यजेत् खेटगतिः स्फुटा स्यात् ॥६॥ स्पष्टार्थम् । __ अत्रोपपत्तिः । त्रिज्यया १२० यद्याद्यज्या-३१ समं भोग्यखण्डं तदा शीघ्रफलकोटिज्यया किं लब्धं शीघ्रफलज्यासाधने तात्कालिकं भोग्यखण्डं तदेव स्थूलतया शीघ्रफलज्यासाधने धूलीकर्मणि उपलब्धभोगखण्डसममाचार्येण स्वीकृतम् । एवं भोखं= ३१ कोज्याशीफ .. कोज्याशीफ=२२०भाखं । ततः ‘फलांशखाङ्कान्तरशिञ्जिनीनी द्राक्केन्द्रभुक्तिरित्यादिना स्फुटकेन्द्रगतिः केगxकोज्याशीफ_केग X१२०भोखं शीक ३१Xशीक ३२केगxभोख १२०-३१केगxभोख _ ३१ केगxभोख र ३१४३१४शीक९६१ शीकशीक स्वल्पान्तरात् । ततः शीघ्रोच्चभुक्तेः स्फुटकेन्द्रगति विशोध्य शेषं स्फुटा खेटगतिः स्यादित्यादि भास्करविधित एव स्फुटम् । तात्कालिकभोग्यखण्डज्ञानार्थ मदीयं चलनकलनं वा मन्मुद्रायितसिद्धान्ततत्त्वविवेकस्य ४ ०१ पृष्ठं Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy