SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मध्यमाधिकारः। =(१ +18...+६२४६३५) =३०(१ +3-३०२६२६२३२६२८ ६३०२४३६२२०६२२) =3(१+86-...१४३०१२५....) .(१+8.)-...२०६०२५ ९०००x१२५९७२९ ६४५२५९७३ अत्र प्रथमखण्डमिद-३(१+३००) महर्गणगुणं जातं भागादिकं फलम् =३.( अ + अ.) एतेन पूर्वार्द्धमुपपन्नम् । गतेर्द्वितीयं खण्डं षष्टिगुणं मायामा जात कलात्मकम् ९०००४ ९२५९७२५ -२५०७६२५९७२५-३०४५२५९७२५ २८६०२५४६० - २८६०२५ _ ५७२०५ = ११४४२.. । लल्लमतेन २५० वर्षेषु वा ५२५९७२९४५ सावनदिनेषु २० कला धनं बीजम् । अनुपातेनैकस्मिन् दिने बीजम् = २०० - २०४२८८ ५२५९७२५४६ एतत्संस्कारेण जातं वास्तवं कलात्मकं गतेर्द्वितीयखण्डम् == २०४२४८. २५९७२५४५ __११४४१ -४४२८८ . ११४४१ -६x४४२८४ . ११४४१ ६४५२५९७२५ १२५९७२५ ६४५२५९७२८६४६२५९७२५६४६२५९७२५ --६९१२ ---११४४२=-३१५५२३५० =-६२६८ स्वल्पान्तरात् । इदमहर्गणगुण जातं कलात्मकं द्वितीयखण्डनं फलम् =-हस । एतेनोत्तरार्द्धमुपपद्यत इति सर्व निरवद्यम् ॥१०॥ द्विधा धुवृन्दः खयुगाब्धि-४४० भाजितः फलान्वितो नन्द-९ हृतो लवादिकम् । फलं विधूच्चं सकलं प्रजायते सप्ताष्टशैलाद्रिहृतादहर्गणात् ॥११॥ आर्यभटमतेन विधूच्चयुगभगणाः=४८८२१९ । युगसावनदिनानि =१५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः १८८२१९४१२४३०:६० १५७७९१७५००-६० ३ الموقع volo mms لمنع ९३१४ टे६२५ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy