SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। २४४१५३ २८८४१५३ बीजम् % । एतत्संस्कारण वास्तवा २६१६७२ गाना गाव-६३१T१०७/T७४१०७४२६२९८६२५ - ८२८०००Xx ९४० १९३. १/१००+१००+२६१६७२४५-७४१०७X२४४१५३ (१° ° +306/७४२०७४२६२९८६२५४५ -१(१००+१००)-७४१०७X२४४१५३ -२६१६७२४५ ७४१०७४२६२९८६२५४५ = (१००+108)-२७५०३२८ - १३०८३६०१० ०७॥ ९८४८८३५०६२५ ६°=६३(१००+38) SE३६६६३५ = (१००+१०)-३०१ स्वल्पान्तरात् । इयमहर्गणगुणा जातमंशादि शुक्रशीघ्रोच्चम् ६३(१०० अ+१०० अ क्ष । अत उपपन्नं शुक्रशीघोच्चानयनम् । अत्र भागात्मकगतेरस्या १३३३४६३६ विततभिन्नत आसन्नमानानामेषा-१, २, ३, ५, ६,....मस्य ६ द्वादशगुणलवहरयोरस्य : लवहरौ निक्षिप्यासन्नमान-१०१ मेतद्भवति तत्राचार्येणे-१०० तद्गृहीत्वानयनं ग्रथितमिति ध्येयम् ॥ ९॥ दिवागणोऽधः खखराम-३०० भाजितः फलाधिकः खाऽग्नि-३० हृतोऽर्कनन्दनः । लवादिरष्टाङ्गनवाङ्ग-१९६८ भाजितात् कलादिहीनो दिनसञ्चयाद्भवेत् ॥१०॥ आर्यभटमतेन शनियुगभगणाः =१४६५६४ । युगसावनदिनानि =१५७७९१७५०० । अनुपातेनैकस्मिन् दिने भागात्मिका गतिः _१४६५६४४१२४३०६० ६० =६५९३६३५-०+६२९३६३५-३० १५७७९१७५००:६० २६३८१५२०-२६२९८६२ ३०४२६२९८६२५ ८२८९ द्दिश्ट Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy