SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ( 121 ) तच्छब्दस्य खोलिङ्ग प्रथमैकवचने सा इति रूपं । The word tat assumes the form of 'सा' in femi - nine nom. sing. लोवे (in neuter ) 'तं'; स्त्रियामाम्-वर्जिते डी च । The suffix ni (डी) is also applied to it before all case affixes except am (gen. plu.) यथा ती, तीच्या इत्यादि । एतच्छन्द पुं रूपाणि । Declension of the word etad (masculine.) एकवचनं ववचनं एते, एदे ; एते दे एतेहिं, एदेहिं, एए हिं १मा ( nom.) एस, एसो, (२) २ या (acc.) एतं, ३ या (instr.) एदिणा, एदेण, एपां भूमी (abl.) एत्तो, एत्ताहो, एश्रात्री इत्यादि ईष्ठी (gen.) एअस्स, एदरस, (२) एश्रम, से श्रयम्मि, एत्थ, दूश्रम्मि, (४) एश्रमि एश्रस्मिं इत्यादि ७मी (loc.) अदस् शब्द पुं रूपाणि । Declension of the word यदस् masculine. एतेहिंतो, इत्यादि सिं, एएसिं, एदाणं (३) एएस, एदेसु, इत्यादि १ | क्लीवे (in the neuter ) इदं एवं इति रूपद्दयं ; खियां (in the feminine एसा, इणमा इति रूपद्वयं ; अपभ्रंशे (In the Apabhrans' u) पुं (masculine) एहो खी (feminine) एह, ली (neuter ) एड : मौरसेन्यां एस इति रूपं न स्यात् the form 'एस' is not used in the Sauraseni dialect. २। अपभ्रंशे (In the Apabhransa ) ङसि ( before gen. sing.) एचहां इति रूपं । ३। शौरसेन्यां (In the Sauraseni, केवलं (only) एदाएं, ठक्क भाषायां (In the Taka) “एट्र्ई” "एदाणं" इति रूप इयं ४ । अपभ्रंशे (In the Apabhransa 'पद' इति रूपं । Aho! Shrutgyanam 16
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy