SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ दर अल्पार्थे, ( 96 ) पाडिकं । मोरउल्ला मुधार्थे । प्रत्येकार्थे पाडिएक) पश्यार्थे । ईषदर्थ च दूहरा इतरार्थे किणो प्रश्न एक्कसरि झटिति, सम्पति दू, जै, रोरा पादपूरणे शौरसेन्यां अव्ययं । दार्णि इदानों हला सख्याहाने ज्जेव, (यजेव) एव विस्मये, निर्वे दे हीमाणहे। एवंणेदं एवमिदं किंणेदं किमिदं अम्महे हर्षे दडात्थ ट्रागार्थे हीही विदूषकस्य होषों को हंजे चेच्या हाने दव, विश्र, व्व दूतार्थे शेषं प्राकृतवत् । एते ह्यययशब्दा मागभ्यामपि तत्तदर्थेषु व्यवड़ियन्ते। केवलं "अधुना” शब्दस्य अऊरि इति रूपं भवति । अपभ्रंशे विशेषाव्ययशब्दाः । छद्रु यदि हहु इत्यादयः शब्दानुकरणे, घुग्घी इत्यादयः चेष्टानुकरणे । नं, नउ, नाइ, . घ, खाएं दूत्यादि अनर्थकाः नवागू, जणि, जणु ) पच्छदू पश्चात् हेल्लि हे मखि एम्मद एवमेवं एयवारा एकशः अवह अथवा केहिं, तेहिं, रेमि, ) पचलिउ प्रत्युत रेसिं, ताण एत्तहे पुणु पुनः एम्बाहि दूदानी अवसे, श्रवस अवश्यं । तादथे दूतः Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy