SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ( 84 ) मेरा मल्ल मन्युः संस्कृतं प्राकृतं संस्कृतं प्राकृतं भ्रुकुटि: भिउडी मञ्जरो, खञ्जरो, माज्जारः चलता, भूलदा (मज्जारो मघवान् मघोणो मिरा मदकलः मअगलो मुकं मुक्कं, मुत्त मध्यमः मज्झिमो मुषलं मूमलं, मुसलं मध्यानः मन्मलो, मालो मूर्खः मुरुखो, मुक्खो मधूकं महुअं, महत्रं मूर्धा मुड्ढा, मद्धा मनोहरं मोहरं, मणहरं मूल्यं मन्मथः वम्महो मूषिकः मुमो मन्न, मसू . मिश्रको, मयूखः मोहो, मउहो मयूरः मोरो, मउरो, मयुरो मृतकं मड मरकतं मरग मृत्तिका मट्टिा मर्पित मड्डिअं मृत्युः मिनू, मञ्चू मलिनं मदलं, मलिणं म्मृदङ्गः मिअंगो, मुअंगो महहां मसिणं, मसणं माउअं, मउ महान महन्तो (१) माउक्क महाराष्ट्र मरहट्ठ माउत्तणं महत्तणं, मृदुत्व माकन्दः मअन्दा माउक्क माउमिश्रा, मृषा मुसा, मूमा, मासा ; मृषावाक् मुसावापा माधुय्य महरिनं मेथिः मृगाकः । मअंको मृदुकं मातृवसा) माउच्छा मेढी १। शौरसे न्यो “ महान् ” इत्यस्य “ महन्दो' इनिरूपं भवति । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy