SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ( 8 ) संस्कृतं प्राकृतं । संस्कृतं प्राकृतं पैण्डपातिः पिण्डपाई प्रावारकः पावारी, पारी पौरुषं पउरिसं पलक्खो प्रकोष्ठो पवट्ठो, पोट्टो (१) बलीवर्ड: वल्लो प्रतिज्ञा पईमा वम्हचेरं प्रतिश्रुत् पडसुत्रा ब्रह्मचर्य र वम्भचेरं प्रतिष्ठान पठ्ठीणं वह्मचरित्रं प्रती पदवं भगिणी वहिणी,भइणो प्रत्युषः पञ्चु हो, पञ्चुमो भरतः भरहो प्रथम पुढुमं, पटुमं पढमं भव्यं भवि प्रभूतं वहुध भवान् भवन्तो प्रवामी पावासू भस्म भस्म, भयं प्रवृत्त पट्ट', पउत्त भागिनी भामिणी प्रशिथिलं पसडिलं, पसिढिलं भाजनं भाषणं, भाणं (३) प्राकारः पारो, पाारो भाया भारित्रा प्राभतं पाहुडं भिन्दिपालः भिण्डिवालो (४) पात्रो (२) भीमः भियफो (५) पांगुरणं, भेरः प्रावरणं पाउरणं, भैक्षाजीवः भिक्खालीश्री - पावर भ्रमरः भमरो, भसलो प्रायः भेडों १। शौरसेन्यां " प्रकोष्ट" शब्दस्थ “पोहो" इति रूपं भवति । २। अपभशे "प्रायः” शब्दस्य “प्रायो,” “प्राइ, " "प्राइम्ब,” “प्राविम्ब" इत्यादि रूपाणि भवन्ति । ३। ४। ५। शौरसेन्यां “भाजन" स्य केवल " भानणं" मिति, भिन्दिपालम्य " भिन्दिवाली ” भिगिडवालो इति रूप इयं तथा 'भीम" स्य भिपपो इति रूपं भवति । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy