SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ( 76 ) संस्कृतं दृशः प्राकृतं । संस्कृतं प्राकृतं एविं | ऋतुः रिऊ, उऊ, उदू इदानीम् । एत्ता ऋद्धिः रिड्ढी, रिडी, दूड्ढी दूप्राणों (१) रिणं, अणं एरिसो (२) ऋषभः रिसहो, उसहो ईषत् इसी ऋषिः रिसी, इसी ईषत्पका कूरपिका (३) एकादश एारह उच्चैम् उच्च एकमि, उत्करः उक्लेरो, उक्करो एक्कमिश्र, उच्छवो, ऊसवो उत्सवः | एकदा एक्कई श्रा, उत्साह उत्थारो, उच्छाहो एगा उत्सुकः उसुत्रो एतावत् इत्ति उदुम्बरो उम्बरो, उडम्बरो ऐरावत: एरावणो (उदूखलं श्रोखलं (४) औषधं श्रोसढं, असहं उलूखलं उलूखलं ककुदं कउहं, ककुछ उधळ उव्वीढं, उव्व ढं ककुभ ककुहा उपरि उवरि (५) अवरिं कण्डूयनं कण्डुअणं उभयं अवई, उवहं, उभयं कतमः कदूमे ऊर्द्ध उभं, उद्धं कतिपयं कवाई, कद्वं रिच्छो, रिक्खो कदनं कडणं, कधणं रिज्जू, उज्जू कदम्बः कलम्बो, कम्बो १ । भौरसन्यां इदानीमो “ दाणिं” इति रूपं भवति । २। शौरसेन्यां ददृशस्य “इदिसं" इति रूपं भवति । ३। समासस्थितस्येषत्-शब्दस्य "कूर" आदेशो भवति ; अन्यत्र ईषत्पक्क । । भौरसेन्या उदूखलस्य " उज-हलं" इति रूपं। ५ । शौरसेन्यां " उच्चरि"। ऋजुः Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy