SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (75) - - अईन् पाली र संस्कृतं प्राकृतं संस्कृतं प्राकृतं अरिहो, अरहो प्रारब्ध आढत्त, पारद्ध अरुहंतो, श्राद्र उल्लं, आलं, अलं, अहं अरहंतो, आ यति उल्लेद, श्रोले अरिहंतो आर्यः श्राइरिओ, अज्जो अलावुः लाऊ, अलाऊ श्रालानं प्राणालं अवट: अडो, अवडो उली, (श्रेणी) अवहृतं अवहडं, (आर्षे) अाली (सखो) अष्टादश अट्टरह आवर्तमानः २ आत्तमाणो असुराः अगया श्रावत्तमाणो अस्थि अही प्राशीः त्रासीमा अस्पर्श श्राफंसो अच्छोरं, पागतः आश्रो, आअो प्रचरिश्र, श्राचार्यः पारिश्रो, पारिश्रो। अच्छरिश्र, श्रतोद्य अवज्जं श्राोज्जं अच्छत्ररं, श्रात्मा अप्पा, अत्ता अच्छरिज्ज, आत्मीयं अप्पम (१) अच्छीधे श्रादृतः आढिी बालिष्ठं श्रालिट्ट, श्रालिद्धं आपेलो, आसारः उमारो, श्रोसारो श्रापीड: 2 आमेलो, अाहतं आहर्ष, (आ) आवेडो दूक्षुः उच्छू, ईखू इङ्गुदं अंगुनं, रंगु अाम्र अम्बं १। शौरसेन्यां यात्मीय शब्दस्य अत्तरक मिति रूपं भवति । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy