SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ( 38 ) (शौण्डः); सुद्दोश्रो (शौद्धदनि:); दुवारित्रो (दौवारिकः) ; मुंजाणो (मौञ्जायण:); सुगंधत्तणं (सौगन्धय) ; पुलोमी (पौलोमी) ; सुमित्रो (सौवर्णिकः); ॥ अउः कौशेयक पौरादौवा ॥ ७७ । १ । कौशेयक पौरादिषु च ौत अउ रादशो भवति । In the words kauksheyaka and Paura &c. a-u, अ उ is substituted for an औ, as कउछेत्र, पउरो, (पौरः); कउरवो, (कौरवः) ; कउसलं, (कौशलम्); पउरिसं, (पौरुषं) ; सउई (सौधम् ) ; गउडो, (गौडः); मउली, (मौलिः) ; मउणं, (मौन); सउरा, (शौराः) ; कउलाः, (कौला:)। ॥ अवापोते ।। ७८ । २ अवापयोरुपसर्गयो रादेः स्वरस्य परेण सखरव्यञ्जनेन सह श्रोद्दा भवति । उत इति विकल्यार्थ । O is optionally substituted for the prefixes aba wa and apa gui The word uta in the sutra denotes the option, as ोासो, अवासो (अवकाश:) ; श्रोसरई अवसई (अपसरति); श्रोहणं अअहणं (अपघनं) कचिन्न भवति । These are exceptions to this rule, as अवगवे (अपगत); अवसदो (अपसदः)। १ Kalpalatika thus enumerates Pueradi (कल्पलतिकायां पौरादयो यथा पौर पौरुष शैलानि गौड क्षौरित कौरवाः ।। कौशल मौलि वौचित्य पौराकृति गणा मताः ॥ In the sauraseni dialect a-u is not substituted for a u in the words पौर and कौरव। शौरसेन्यां पौर कौरवयोः क्रमेण पोरो कोरवो इति रूपं भवति । २ प्राकृत प्रकाशे “योदवापयाः” २१।४) इत्येव सूत्र विद्यते। In the Mágadhi dialect u, is also substituted for Aba and Apa (मागध्यां अवापयो रुत्वं योत्वं च)। Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy