SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ( 16 ) as. - एमा गरिमा, एसेो गरिमा, एसा महिमा, एसेो महिमा ; एसा अंजली, एसेा अंजली; अंजलि, पृष्ठाऽति, प्रश्न, चौर्य्य, निधि, विधि, रश्मि, ग्रन्थोत्येता अञ्जल्यादयः उक्तपूर्वेभ्यः पृष्ठादिभ्यः शेषा उदाहियन्ते यथा “चोरिश्रा, चोरिओ (चौर्यं); निही (पुंखी) (निधि); विही (पुंस्त्री) (विधि:) ; गंठी पुंखी (ग्रन्थी:) ; || वाहोरात् ॥ ३४ । the feminine बाजशब्दस्य खियामाकारोऽन्तादेशो भवति । When the word Bahu T is used in gender, “ श्रा is substituted for its u (3) as वाहा (वाह ) ; स्त्रियामित्येव when used in the masculine gender its form is Bahut (वाजः ) | || विशेषनियमाः ॥ || अतविसर्गस्य ३५ । संस्कृत लक्षणोत्पन्नस्य श्रतः परस्य विसर्गस्य स्थाने श्री इत्यादेशो भवति । When a visarga follows a, ó is substituted for it as वो (सर्व्वतः); पुर ( पुरतः) ; अभ्गो ( अग्रतः) ; मग्गो ( मार्गतः ) ; एवं सिद्धावम्यापेक्षया It does not matter whether the words really ends in a or not as भवत्री ( भवतः ) ; भवंतो ( भवन्तः ) ; संतो ( सन्तः ) ; कुदो (कुतः) । ॥ निष्प्रति श्रत्परी, माल्यस्थोवी || ३६ | निर्, प्रति, इत्येतौ माल्य शब्दे स्था धातौ च परे यथासंख्यं श्रोत् परी दूत्येवं रूपौ वा भवतः । श्रभदनिद्दशः सर्व्वादशार्थः । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy