SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणम्। साधारण नियमाः । । पथ प्राकृतम् ॥१॥ अथशब्द अानन्तार्थोऽधिकारार्थ च । प्रकृतिः संस्कृतं, तत्र भव. तत आगतम्वा “प्राकृतम्" प्राकृते च प्रकृति, प्रत्यय, लिङ्ग, कारक, ममाम, संज्ञादयः संस्कृतवद्दे दितव्याः। The word 'Atha' 'अथ' means both proximity and dependence on subsequent rules (ufuatt). Prakrita is a common name given to the dialects which sprang up or were derived from “ Prakriti, the Sanskrita." There is no difference between the radical forms of words, the affixes, the genders, cases, samasas and nouns, &c. of the Sanskrita and those of the Prakrita. प्राकृतमधिक्रियते Hence prakrita dialects are to be illustrated by the following rules : ॥ लोकादवगन्तव्यः ॥ २ । प्राकृते वर्ण-समाबायो लोकादवगन्तव्यः । यथा (१) अत्र ऋ, ऋ, स्तु, ऐ, औ इत्यतान् विहायापरे स्वरा विद्यन्ते । (२) ङ, ञ, श, ष, न, य, इतरते व्यञ्जनवर्णा प्राकृते म सन्ति । परं वर्गसंयुकयो क्षेत्रो र्व्यवहारः क्वचिद् दृश्यते। ___ (३) प्राकृते भिन्नवर्गीयानां वर्णानां परस्परं संयोगो न भवति। यथा रक, एक, क्त, क्य; क्र, क्ल, ल्क, क, इतेरतेषां क इति रूपं भवति । ज, दग, ग्र, ग्य, य, र्ग, ल्ग इतेरतेषां ग्ग दूति रूपं भवति । दूतादि; पञ्चम-वर्ण-संयोगश्चात्र विरल एव । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy