SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ६. १ , (न-२) (न-२) १ २ ....., दृढाकसिद्धान्ताः। र्वाणि पदानि न-अपवर्त्यांनि, अन्तिमानि २न-१, ३न-' इत्यादीनि च रूपहीनानि न-अपवानि । एवं (न-१) न-१, (न-२) न-१ इत्यादिषु यदि लब्धयः ल, , ल., ल,,....इत्यादयः स्युस्तदा (२) समीकरणेन न-१ =ल, न+१-न (ल, न+१ ) + (ने १ ) ( न-२) ( ल न+१ ) - .... = अप ( न ) + १ -ना (न-१) पदपर्यन्तम् =अप (न)+(१-१) न-१-१ = अप ( न )-१ । ::१+ न-१ = अप ( न ) अनेन विलसन--सिद्धान्त उपपद्यते । अनेन सिद्धान्तेन निर्दिष्टसंख्या दृढा वाऽदृढाऽस्तीति सुखेन ज्ञा. यते । यथा ११ इयं दृढा वाऽदृढेति प्रश्ने___ अत्र न =११, न-१ +१=१+१.२.३.४.५.६.७.८.९.१ ० =३६२८८०१ इयं न (११) संख्यया शुध्यति । अत ११ इयं संख्या दृढास्तीति । (१०) ( ५ ) सिद्धान्तेन काचित्संख्या दृढाधातगुण्यगुणकखण्डरूपा भवितुमर्हति । अतः काचित् संख्या = सं = अन.क त. गम,.... । यत्र अ, क, ग दृढाः । अथात्र प्रत्यक्षतो दृश्यते यदियं सं=अन. कत. गम,.... (१+अ+अ+..+अन ) ( १+क+क+....+कत ) (१+ग+ग+....+गम ) .... एतेषां बधे यानि पदानि तेभ्यः सर्वेभ्योऽपवर्त्या भवति । अतः सर्वापवर्तकानां योगः = (१+अ+अ+....). ( १+क+क+.... ) ( १+ग+ग+....).... Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy