SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ १४ ज्यौतिषसिद्धान्तसंग्रह प्राग्यायिखेटोऽभ्यधिका व्यतीतो .. भावी च वक्रद्युचरेऽधिकश्चेत् । तखटयारन्तरलिप्तिकाश्च ... खस्सष्टभुक्त्याऽभिहता विभक्ताः ॥७॥ गत्यन्तरेणैव तयारथैक___ मार्गस्थयोश्चेदथ भिन्नगत्याः । तद्भुक्तियोगेन कलादि लब्धं शोध्यं गते भाविनि देयमत्र ॥८॥ तयोर्वक्रगयोर्देयं गते शोध्यं च भाविनि। एकस्मिन् वक्रगे शोध्यं देयं मार्मिणि भाविनि ॥६॥ संयोगेऽथ गते शोध्यं मार्गगे वक्रगे धनम् । राश्यंशादिसमौ खेटौ भवेतामिति संस्कृतौ ॥ १० ॥ ग्रहान्तरकलास्तास्तु हृता भुक्त्यन्तरेण वा । भक्तियोगेन तल्लब्धं दिनादिकफलं भवेत् ॥ ११ ॥ अक्षच्छयाङ्गलाध्यस्ता: पलिताच भास्करैः। लवं तेन हता नाडी खनतस्य विभाजिता ॥ १२ ॥ खदिनार्धन लब्धं यत् तदक्षजफलं भवेत् । खमणं सौम्यविक्षेपे पश्चात् प्रास्थितखेचरे ॥ १३ ॥ याग्यबाणे विलोमेन एवमाक्षजसंस्कृतिः। राशिनयबुतात खेटात् क्रान्तेर्भागाः शराहताः ॥ १४ ॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy