SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । लब्धकलादिखमृणं खचरे परपूर्वके च रेखातः ॥ ५५ ॥ गणितागतादनन्तर मिन्दोरुन्मीलनं तदा प्राच्याम् । स्थानं स्वकीयमेव पश्चादथ वा कुमध्यतश्चादौ ॥ ५६ ॥ हग्गणितागतनाडी विवरेण हतं स्फुटं भुवः परिधिम् । षष्ट्या ६० विभजेल्लब्धो योजन संघोऽथ वा निमीलनतः ॥ ५७ ॥ गुरुगतराशिसमूहात् षष्टिहृताच्छेषकेण विजयाद्याः । तागा यमरगुचिता: पञ्चविभक्ताप्रभुक्तमासादि ॥ ५८ ॥ प्रभाकरस्योद्गमनात् पुरे स्याटुवारप्रवृत्तिर्दशकन्धरस्य । चरार्ध देशान्तरनाडीकाभि रूर्ध्वं तथाऽघोऽप्यपरत्र तस्मात् ॥ ५८ ॥ वारप्रवृत्तेर्घटिका दिनेशात् कालाख्यहोरापतयः क्रमेण । सार्धेन नाडी द्वितयेन षष्ठः Aho! Shrutgyanam ११
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy