SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ज्योतिषसिद्धान्तसंग्रह संवत्सरात् पञ्चहृतात् अवशेषो वत्सराद्यो ज्ञेयः । आदित्यचन्द्रो भौमो बुधी जीवः सितः सौरश्चेति क्रमो ग्रहाणाम् । संवत्सरात् सप्तहृतावशेषं चतुर्थक्रमेण संवत्सराधिपो भवति । चन्द्राब्ददिनगणात् सप्तहृतात् क्रमेणौव दिवसाधिपाः । चन्द्रदिनगणात् अशोत्यधिकशत हृताल्लब्धं सप्तहृतमवशेष पर्वपः । ब्रह्मचन्ट्रेन्द्र वैश्रवणाग्नियमेशाच पर्वपाः । दिनगणमिष्टग्रहभगणगुणं भूदिनैर्विभजेलब्धं भगणादिलङ्काऊदये ग्रहो भवति । चरमितकालेन ग्रहस्सैकदिवसभुक्ति संगुण्य षष्ट्या विभजेदवाप्तं रव्युदये ऋणम् । अस्तमित धनम् । एवमुत्तरगोले । दक्षिण गोले विपरीतम् । देशान्तरयोजनानि षष्ट्या संगुण्य पञ्चभिः सह. स्वैर्भजल्लब्धं रेखाप्राग्भागे शोध्यम् । अपरस्मिन देयम् । एवमिष्ट देश दृष्टकाले ग्रहो भवति । तत्कालार्क चन्द्रौ मन्दकर्मणैव स्फुटौ कार्यों । भौमः कर्म चतुष्टयेन । मन्दं शौत्रं मन्दं शीघ्रमिति कर्माणि । अन्येषां शीघ्रमन्टक. र्माणि । तत्र भौमो मन्देन संस्कार्यः । तच्छीघ्रपरिधिश्च । शक्रस्य परिधिहयमपि । तत्र भौ. .. मजीवसौरागामर्कः शीघ्रः खयं : मध्यमाः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy