________________
पितामहसिद्धान्तः । वसाः । चान्द्रमासाः सूर्यमासोना अधिमासाः । चान्द्रसावनान्तरमवमानि ।
इति विशुधर्मोत्तरे पितामहसिद्धान्ते उपकरमाध्यायः । ___अथ यथाकालं गतमनवस्त्वेकसप्ततिह गाब्दहताः कार्याः । तेषु कृतप्रमाणं क्षेप्यम् । तदेव तत्र भूयोगतसंख्याहतं च । ततो वर्तमानयुगाच्चैप्रारम्भे गताब्दानि । एवं खेष्टकालाब्दगणो भवति । म हादशहतशत्रसितादिमासयुतस्विंशद्गुणो गतसितादितिथिसहितः कार्यः । एवं सौरदिनगणो भवति । तं पृथक् कल्पाधिमासहतं कल्परविदिनैजेलब्धं गताधिमासाः । तैसिंशगुगैरकाहर्गणे युक्त चान्द्राहर्गणो भवति । तं पृथक कल्पावमहतं कल्पचन्द्रदिनैविभजेलब्ध गतोनरात्रिः । तेश्चन्द्राहगण ऊनः सावनाहर्गणो भवति । अधिमामशेषकस्य कल्परविमासैहते एष्याधिमासकगतदिनादिः कालो लभ्यते । अधिमासशेषं कल्परविदिनेभ्यः शोध्यमवशेषस्य कल्याधिभासैर्भागे हते एष्याधिमा में एष्यकालो लभ्यते । अवमशेषस्य कल्पोनरावैर्भागे हते एष्योनरात्रकालः । अवमशेषं चन्द्रदिनेभ्यः संशोध्य कल्पोनराचैर्भाग हृते एप्योनरात्र कालः ।
Aho ! Shrutgyanam