________________
ॐ नमः परमात्मने ।
ज्योतिषसिद्धान्त संग्रहस्य
भूमिका।
पाणिनीयशिक्षायाम् ।
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । शिक्षा प्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ॥ ज्योतिषामयनं चक्षुनिरुक्तं थोत्रमुच्यते । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥" वेदाङ्गज्योतिषे च। "वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताचा यताः तस्मादिदं कालविधानशास्त्र यो ज्योतिषं वेद स वेद यज्ञान् ।।
यथा शिखा मयूराणां नागानां मणयो यथा ।
तहद वेदाङ्गशास्त्राणां ज्योतिष मूर्धिनि स्थितम् ॥2 ऋग्वेदीयचरणव्यूह परिशिष्टे शौनकेनोक्तम् ।
"लक्षं तु चतुरो वेदा लक्षमेकं तु भारतम् । लक्षं व्याकरणं प्रोक्तं चतुर्लक्षं तु ज्योतिषम् ॥" इत्यनेन वेदाङ्गेषु चतुर्लक्षश्लोकात्मकज्योतिषशास्त्रस्य प्राधान्यात् तदन्वेषणे प्रवृत्तेन मया नारदसंहितारम्भ दृष्टम् ।
TERRACKERACT
Aho ! Shrutgyanam