________________
सेठियाग्रन्थमाला
तत्पुरुषसमास प्र०
एतकाभ्या वतियस्योत्तरपदे ॥४॥४७॥
आभ्यां परस्य वतियस्य लोपः स्यादुत्तरपदे परे । “तमुक्काए णं भंते! के महालए..........?,एमहालये गंगोयमा! तमुक्काये पन्नत्ते" । 'कचित्तियस्य लोपः' केवेच्चिरं केवचिरं ॥
पत्तामोडादिषु परम् ॥२॥३॥२०॥ एषु पूर्वप्रयोगार्ह परं स्यात् । आमोअणि पत्ताणि = पत्तामोडाणि।अंजलिउडे । अनासाच्छिन्नं । आईण्णजणमणुस्सा। अद्ध रहो ॥
द्वितीया पत्तादिभिः ॥२३।२१ ॥ पत्तादिप्रकृतिकैः प्रथमान्तैः सह द्वितीयान्तं समस्यते स तत्पुरुषः॥
दयादीनां पत्तादौ ॥२॥३॥२२॥ दयादिशब्दानां पत्तादिशब्दे परे हस्वान्तादेशो बहुलं स्यात्। दर्यपत्तो॥
आसो रुटस्य तः ॥१।४।११४॥ आसुशब्दात्परस्य रुट्टशब्दस्योषधायास्तकारादेशः स्यात् । आसुरुत्तो॥
१ तमस्कायो भगवन् ! कियन्महान् ... सामानमहान् गौतम ! तमस्कायः प्रज्ञप्तः । भग०६-५॥ २कियच्चिरम् । ३अानोडितपत्राणि। ४कृताञ्जलिः । ५अच्छिननासिकम् । ६ आकीर्णजनमनुष्या। (जनमनुष्याकीर्णा) । ७भर्ताम् । ८ दयाप्राप्तः । ६ आशुरुष्टः ॥
Aho ! Shrutgyanam