________________
जैनसिद्धान्तकौमुदी
सूत्रपाठ
पृष्ट.
सूत्र. पृष्ट. १९७ ग्गहादिता दी० ४.११४९ १८४ चरादएण् च ३३।६७ १७१ गादिभ्या यः ३२४३ १९७ चरादीनामिस्ते ४॥१॥६० १२४ गादीनामिज्जे ४४|१४ ७३ चरेऽहेराः १३१४५ १७० गाधाहां ये शरा१२ २०८ चालादियः ४।२।९
१४ गिहस्य गहधर० ११०६ १२४ चिगिच्छस्यादेस्तः ३३१०९४ १९६ गिज्झस्य गढः ४११४८ १९७ चिणजिणयोश्च ४।४।९५ २१५ गिण्हडहदुहद्दहा० ३।४।३७ | २२३ चिणस्याणयोरि० ३।१।९६ १७१. गिण्हस्य घंप्पः ३२।५४ ११० चिरार्थकेष्वेवै० २।४।१०५ १७७ गिण्हस्य णलापा० ३।३।२९ ९० चोरवणिजाम्या० ४।४।७१ १५३ गिण्हस्य सस्सस्य०।१११६२/ ___ ७९ चोः सङ्घ यावाचके ११३५८ १५३ गिण्हस्य स्वार्थे १।३।३० । १७८ श्वयछिंदपिबभिंद० ३।३।५८ २१', गिण्हादानांडे द्विः ३।४।३६ २७८ श्चयस्यादेः ३।३।१३ १३ गिम्हस्य घिसुः१।४।१०४ २२३ चयादाकः ४३५ २२२ गेहो गिज्झस्य ४।३।२३ १९८ च्वयाद द्विः ४।१२ः ५४ गत्तादिभ्योऽभेदे २।२।२० २०३ च्चुयादिभ्यो लोपः ४१।२४ २९ गार्डवम् १९३
६३ चेन जादयः समुश्चये २।३।१० १२४ ग्घा जिग्घः ३।१।९२ १९८ च्छिन्दस्य छहः ४।१।५३ १७१ घसाद ३।२।४५ २१६ च्छुभदुह जसिं० १।३३६ २०८ घातस्य घंतुघन्नू ४ारा३६ । १९८ च्छुभमुज्झयोश्छु० ४।१।७९ १५३ घेच्छदाहवोच्छेभ्यश्च४।७६/ १९८ च्छुहस्य स्पर्श तः ४।1।८२ १५३ घच्छान्मेरीस् वा ३।१११६३ १६३ च्छोलादिभ्यो यः ३।२।१९ ९० चउछाभ्यां कस्य द्विः।४।३२ ९५ छ्वेरिये दीर्घः १।३।५० ८८ चक्खारस्य सट ४ा४८ ८० छस्य सोर्दसे श४६७ ७९. चतुरचुलावसतिौ १।४।६६ । ७९ छाट्टयोश्च १।३।५५ ६९ चतुर्थी तादथ्य रा३।२५। १७८ छिकस्य त्ति दीर्घ० ३।३।१५ २१ चतुझं न बहुव० ११४६ | १७९ छुभ जमुंचदिस० ३।३।२६ ७८ चतारतः पूर्वस्य २।३।५७ । १७९ छुभदिसमुंच० ३।३।१८ ७८ चत्तालीसस्य याल० ११४/५९/ ९६ जडाया जडुल० २४४९ १४६ चयस्य को ये १।४।१३७ । २०९ जणादत्पञ्चमी० ४।२।२१ १५ परमे रस्य ॥३३ । १८८ जणादीनां न्ते ४।४।२४
Aho ! Shrutgyanam