________________
सेठियाग्रंथमाला
सूत्रपाट
पृष्ट. ४८ इकारान्ता दिस्या० ॥१२, २०४ इते वा ४३।३८ २०६ इक्खादिभ्यो णणणौ ४।२।४ २०५ इत सिंचस्य सिकः ४।१।७२ ७७ इगेगस्य ११४५८
२०० इतादिससिरयोरखा४।१॥६१ .८६ इजस्थेरादिभ्यः शा२४ १९० इतो दीर्घश्चवामाणे ३४१६ ११३ इज्जस्य वा ३।१।९.
४९ इतोऽभाव णीः रारा ११९ इज्जः स्वार्थेऽपि ३।१।४८ २ इता लोपः ४।४।३० ११४ इज्जासिहमिमव:३।१।। ७, इत्केर्वस्य ३२३८ ७१ इज्जायाएसस्येसः 118
२२१ अदिणयोः क्खि०४।३।३४ १२८ इज्जे च समः ४।।४।।
९४ अदिणमन्ताश्च० २।४।४४ १७२ इज्जे दीर्घः फासस्य ३२५९
५ इदीदुदूतामसवर्णे १०२।९ १४१ इज्जे सिरस्य सो० ३।३।१३२
२१ इदुतः पुंस्यतः राशर ८६ इट्ठी धम्म्यादिभ्यः रा४।२३ २६ इदुद्भयामिणस्य णा राश११ २०९ इणणोर्जुजस्य० ४।४।११९१०२ इदेतस्य १।३।७४ २११ इणकण प्रेरणासु. ४।२।३० २१९ इधाड्ढा वा ४।३।१८ १११ इणमादीनामेवे दीर्घः ११३८३ १७४ इप्रभृतिभ्यश्च३।३।। १२२ इणयोरिजकुणयोः४।४।८२ ३० इमकाभ्यां सेः० २।१।४६ २३ इणस्सयोडोस्डी ०२।२।१४
१०८ इमजतकेभ्यस्ताः २।४/५५. २०९ इणि जुज्झस्य जझ ४।२।२९ ३० इमस्य संतोयम् २०११४७ ३१ इणेऽणः ।५३
१०७ इमस्यैत्यम् २।।९२ २१ इणेहधारनुस्वारी वा ४४४ १०९ इमाण हिड्हणा० २११०३ ९८ इणी जडादिभ्यः रा४० १०२ इमात्सस्य क्खः १।३।७५ ८६ इतस्तदस्य संजातं ।४।२० । ७२ इमात्सन्धौ प्रथमा० २।३।३० २१२ इतारयोर्वरसस्य०४।२।३७१११ इमादिभ्यश्चणम० २।४।१०७ २१२ इति पादः ३११
२ १०७ इमाद्धहमौ च २।४।९५ ११८ इतिपूर्वपरयोरः ३।१५७ १०२ इम लोपीवात्तोहु० ११३७७
५५ इति सड्ढाया ह्रस्वः २।३।६६ ९८ इय इस्सरादिभ्यः रा४६१ १९४ इते करादीनामादिं०४।११४५ १०७ इयरस्थहरा रा४।९० १५२ इतेज्जयोराहः ३१११५८ ८ ७ इयेणायस्यणेया १।४७५
Aho ! Shrutgyanam