________________
जैन सिद्धान्तकौमुदी
(२७१)
पृष्ट. सूत्र. १०४ अनवधारण ए २/४/७५ १९३ अनसादिभ्यः साडः ४/२/१६ १३ अनादरसंयुक्तस्य० ६ १४/१० १८३ अनिटारुमूणयोः० ३२३/५६ | १८१ अनिटौ त्तपत्त ३|३|४५ १६७ अनुकरणधवला० ४|४|१०९ ५१ अनुक्ते शश१४
६२ अनुपडी व सादिषु श३८ ३१ अनुस्वारस्येसिम: २/१/३९ ४ अनेकवर्णसित्सर्वस्य १११ ॥४२ ६१ अनेक नामैकार्थे० १२११६२१३४ ७३ अनेक समूहे रा३३३ १२० अनोरेसादेरिम् ३|१/६३ ५८ अन्तरायोगे च २२३३ २ अन्त्यात्पूर्व उपधा १११/७ २०४ अन्वातो विस० ४|११२६ २२६ अन्वाभ्यां वाणे ४२४४ ५७ अपादाने पञ्चमी २ २ २७ ८ अपूर्वस्य संयुक्तस्य २ २३ १५५ अपेरेरेति धि २/३ ९९ ९० अपणादिच्चिये० २/४/३३ ९८ अपाद्वहोः कः २२४६२ २१८ अप्पाहहाभ्यां णिः ४३२ ७४ प्रथमान्यपदार्थे० २/३/३४ २ अप्रयुज्यमानः स० १२२११८ १७१ अभिघट्टादियः ३ २ ४४
५१ अभेदान्वयि च ११११२८ १८२ अरूणे वन्दस्य वाः ३।३५०
सूत्रपाठ
सूत्र.
पृष्ट. १४५ अमेरंजस्य गः १/४/१३४ १५५ अभेर्द्धसस्येजे (१२/२६ १८२ अस्ति ४|१|३४ १०६ अभ्यावृतौ संख्या० २४|८५ ४६ अमादितद्धितान्ताः १/१/२२ ३२ अम्हस्य हमहमौ ० २/१/७५ १०१ अम्हादिषु दिसादः २/४/६९ ११२ अम्हे समानाधिक० ३।११४ ११६ अयादिभ्यस्त्था ३ | १|३४ १३२ अयोऽणैन्तीज० ३|१|११४ ९७ अरिप्रभृतिभ्यस्त्ता २/४/५६ २८ अरोमि १२/१७ १८ अलाबुरिवो० १२४|११२ ८६ अल्पे च २४५ ७५ अवदग्गस्य १/३/४९ २२७ अवपरिभ्यामूसो० ४ | ३ | ३६ १९६ अवस्य गुयेनुस्वारः ४/४/५८ १४८ अवात्करस्य क्ख० ३।१।१३८ २२० अवात्कसस्याणि० ४।३।२८ १२४ अवादपस्यादेर्लोपो ४/४/३५ १४७ अवाद्दालस्य ० ३२१२१८८ १५१ अवाद्यः ३२१११४८ ४२ अव्ययम् १|१|१९ ४८ अव्ययाच्च ४|४|६६ ६१ अव्ययीभावः २|३|४ ११७ असचयजाण० ३।११२१ ११६ असस्य तितुमिषु |४|७८ ११७ असादिदतौ ३/१/३५
Aho! Shrutgyanam