________________
जेनसिद्धान्तकौमुदी
(२६३)
धातुपाठ
~
-
३७० वोलह
जलोद्रेक
३४४ लुंच लुंचने
३६९ वेव कम्पने ३४५ लुप नाशने ३४६ लूस स्तेयभञ्जनदशनखंडनेषु ३७१ वोसट्ट । ३४७ लोह परिवर्तन
३७२ व्वय गतौ ३४८ ल्लिय भजने
३७३ विह ताड़ने ३४६ ल्हाय हर्षे
३७४ स अवसाने ३५० वञ्च व्यकायां वानि ३७५ सड दौर्गन्ध्ये ३५१ वम उद्गिरणे
३७६ सद गमनविशरणयोः ३५२ वर व्यायामे
३७७ सप्प गतौ ३५३ वल संचरणे
३७८ सय शयने ३५४ वव बीजवपने
३७६ सर स्मरणे ३५५ वस निवासे
३८० सर गतौ ३५६ वंफ इच्छायाम् ३८१ सलह श्लाघायाम ३५७ वा वायुसञ्चरणे ३८२ सल्ल गो ३५८ विगिंच पृथक्करणे ३८३ सह सहने ३६९ विच पृथक्करणे ३८४ संक शङ्कायाम् ३६० विज भये
३८५संद किञ्चिञ्चलन स्यन्दनयोः ३६१ विज्ज सत्तायाम् ३८६ संभर स्मरणे ३६२ विद ज्ञाने
३८७ संस कथनहिंसनयोः ३६३ विरल्ल विस्तारे ३८८ सिक्ख शिक्षायाम् ३६४ विस प्रवेशने
३८९ सिज्म निष्पत्ती ३६५ विसह विकाशचूर्णनयोः ३९० सिण सेवायाम् ३६६ विहेड विनाशे ३९१ सिणा स्नाने ३६७ विज व्यजने
३६२ सिर विसर्गे ३६८ वीज व्यजने
| ३६३ सिलीस आलिङ्गने
Aho ! Shrutgyanam