________________
जैनसिद्धान्तकौeat
(२०३)
कुक्त प्र०
मुंचरिचच्छिवविचेभ्यो वा ॥ ४|११६६ ॥
एभ्यः परस्य तप्रत्ययस्य को वा स्यात् । मुक्को, मुत्तो । परिमुको । विनुको । रिक्क, रिक्तं । पइरिकं, परितं । छिक्क, छितं । विधिक, चिवित्तं ॥ ते आकारात्परस्य रंभधातोर्दत इत्यादेशो वा स्यात्तप्रत्यये परे । ग्राहतं, आरद्धं । केवलस्याकारस्य ग्रहणान्नेह, पारद्धं ॥ जुयादिभ्यो लोपः || ४|११२४॥
उत् !|३|३१४६॥
एभ्यः परस्य तप्रत्ययस्य लोपः स्यात् । चुयं, चुक्कं । झामं । णिच् । लग्गो । पलोहो । विल्लियं ॥ लुंपस्य लोवः प्रेरणायाम् ||४|११६८ ॥ लुपधामोलवादेश: प्रेरणायाम् । आलोबियं ॥ वड्ढस्येततिषु ||४|१|३३|
स्यादेरकारस्योकारः स्यादिततिप्रत्ययेषु । बुढो ॥ वरहराभ्यां च ||४|१७॥
वरहराभ्यां परस्य लमत्यस्य ङः स्यात् । वायडो । हडो । अभिहो । अवहडो । उद्धडो । उदाहडो। णीहडो ॥
वरस्याव्यापारे ||४|१|३६||
वरघातोरादेरकारस्योकार : स्याद् व्यापारभिन्नेऽर्थे । दुडो। अभिणिबुडो । परिवुडो । संबुडी ||
*च चुक जाम, घोष, बुड, लग्ग, लोह, हिलय, वड्ढ़, एते उपाय |
Aho! Shrutgyanam