________________
विषयानुक्रमणिका ।
.
.
० ०० ० ०
१३
विषयः पृ. पं० विषय
पृ० पं० (दिवादिप्रकरणे ) यत्र द्विरुक्ताविति । १०५ २३ ज्ञाजनोर्जा
१०० अदन्तत्वसामाणिज्वि० १०५ २७ पुषाद्यङपवाद इति
१००
परत्वाद्वृद्धौ सत्यां टिलोपः १०५ ३५ पुषाद्यङपवादो०
१००
वृद्धेर्लोपो बलीयाम् योगविभागसामर्थ्या.
[ण्यन्तप्रक्रियायाम् ] बभूथाततन्थेति
१०० १८ ( स्वादिप्रकरणे ) .
अचीचकासदिति । १०६ १४ श्रन्थिग्रन्थिदम्भिस्व० १०० २०
नचाग्लोपित्वाद्वयोरप्य. १०६ १८ इदं कित्वं पिदपिद्वि० १०० २४
सम्प्रसारणं तदाश्रयं च० १०६ (तुदादिप्रकरण ) बहिरङ्गोऽप्युपधाह्रस्वो० १०७ स्थानषष्ठीनिर्देशा० १०१ ४
उपदेशे दकारोपध इत्यादि० १०७ १९ कितिरमागमं बाधित्वा १०१ १२
| लि ई इति ईकारप्रश्ले० १०७ १३ द्विहलपहणस्यानेकहलुपल० १०१ १७ भयग्रहणं धात्वर्थोपल. १०७ १५ म्रियते लिडोश्च १०१ २४ विस्मापयन्विस्मितमा० १०७ १८ स्पृशम्शेति
१०२
ईय॑तेस्तृतीयस्यति १०७ २७ अन्तरङ्गत्वादियङिति । १०२ ७ निवृत्तप्रेषणाद्धातोरिति १०७
(रुधादिप्रकरणे ) (सन्नन्तप्रक्रियायाम ) जश्त्वं ष्टुत्वमित्यादि. १०२ १२ कर्मणः किमिति
१०८ ( तनादिप्रकरणे ) । सनः षत्वस्यासिद्ध.
१०८ १४ संज्ञापूर्वको विधिरनित्यः १०२ २१
कथमुद्दिधीर्षुरिति
१०८ १९ पूर्व धातुरिति ।
१०२ २५ एज्विषयाभावादिति १०८ २ सम्पूर्वस्य क्वचिदभूषणेऽपि १०३ ५
हल्ाहणं जातिपरमिति १०८ २ (क्रयादिप्रकरणे )
इह नित्यमपि द्वित्वं गुणे. १०८ ३२ अवष्टभ्नोति ।
१०३ ९
कृतदीर्घस्य मिनोतेः १०९ १८ दीर्घनिर्देशसामर्थ्यान्न० १०३ १३
ननु ऋधातोः सनि
१०९ २३ (चुरादिप्रकरणे)
च्छवोः शूडिति तेषामिह प्रहणं प्रपञ्चार्थ. १०३
स्थादिष्वभ्यासनेति चिन्तेति पठितव्ये १०३ २५
[यङन्तप्रक्रियायाम्] एतच्च ज्ञापकं सामान्यापेक्ष .१०४ ८
११० १३ विशेषापेक्षामिति ।
१.४ १९ । धातोः किमिति यत्तु इदित्करणाद्यन्त्रतीति १०४ २३ यस्येति संघातग्रहणमि० ११० द!िच्चारणं णिचः पाक्षिकत्वे. १०४ २६ यकारपररेफस्य न
११. ३ इररारामपवाद इति १०४ २७
दीर्घोऽकितः
११० १९ अल्लोपस्य स्थानिवत्त्वा० १०४ कौटिल्य एवेति
११० ३४ ओः पुयणजीति
१०५ __९ अकित इत्युक्तेर्न दीर्घः १११
___ २०
9
M
Aho! Shrutgyanam