SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीहरिकृष्णनिबन्धमणिमालायाः षष्ठो (६) मणिः । फकिकारत्नमञ्जूषा सिद्धान्तकौमुदीस्थपङ्किव्याख्यानरूपा । मुद्गलपुर ( मुङ्गेर) मण्डलान्तर्गत महमदाग्रामवास्तव्येन गणपतिठक्कुरात्मजैकनाथठक्कुरात्मजेन व्याकरणकाव्यतीर्थेन ठक्कुरोपनामक पण्डितश्रीकनकलालशर्मणा मैथिलेन रचिता । स्याद्वादविद्यालयव्याकरणप्रधानाध्यापकेन व्याकरणाचार्यमीमांसातीर्थेन फडके इत्युपनामकगोपालतनुजेनानन्तशास्त्रिणा संशोधिता। ( कारकादिकृदन्तान्तो द्वितीयो भागः ) प्रकाशकः श्रीहरिकृष्णनिबन्धभवनम्, बनारस सिटी। तृतीयावृत्तिः] [ १९८६ राजशासनानुसारेण सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy